SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १२५ मन्नेका लेखर इस दानके साक्षी-९६००० के विद्यमान अफसर ( अधिकारी गण)। वे ही श्रापात्मक श्लोक । विश्वकर्माचार्य्यने इस शासनको लिखा था। प्रभाचन्द्र देवको दी गई भूमिकी विगत ।] [EC, IX, Nelamangala, tl, n° 60] मन्ने-संस्कृत । शक ७२४-८०२ ई. [मन्नेमें, शानभोग नरहरियप्पके अधिकारके तान्त्रपत्रोपर] (१ ब) स बोऽव्याद् वेधसा धाम यन्नाभि-कमल कृतम् । हरश्च यस्य कान्तेन्दु-कलया कमलङ्कृतम् ॥ भूयोऽभवद् बृहदुरुस्थल-राजमानश्री-कौस्तुभायत-करैरुपगूट-कण्ठः । सत्यान्वितो विपुल-बाहु-विनिर्जितारि चक्रोऽप्यकृष्ण-चरितो भुवि कृष्ण-राजः ।। पक्ष-च्छेद-भयाश्रिताखिळ-महा-भूभृत्-कुल-भ्राजितात् दुर्लंड्यादपरैरनेक-विपुल-भ्राजिष्णु-रत्नान्वितात् ।। यश्वालुक्यकुलादनून-विबुधा[...]श्रया [द्] वारिधः लक्ष्मी मन्दरवत् स-लीलमचिरादाकृष्टवान् वल्लभः ॥ तस्याभूत् तनयः प्रता [प]-विसरैराक्रान्त-दिड्-मण्डलश् चण्डाशोस्सदृशोऽप्य-चण्ड-करतःप्रह्लादित-क्ष्माधरो । धोरो धैर्य-धनो विपक्ष-बनिता-वक्त्राम्बुज-श्री-हरो हारीकृत्य यशो यदीयमनिश दिङ्-नायिकाभिधृतम् ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy