SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. जी पव्वयं सिरसा भितुमिच्छे, सुत्त व सीह पड़ियोहाना। जो वा देए सत्तिग्गे पहार, एसोर्वमासायणंया गुरुणं ॥८॥ यःपर्वतं शिरसाभेत्तुमिच्छेत् , सुप्तं वा सिंह प्रतिबोधयेत् । योवादद्यात् शक्त्यग्रेप्रहार, एषोपमाशातनया गुरूणाम् ॥८॥ सिया हु सीसेण गिरि पि भिंदे, सिया हु सीहो कुवित्रो न भक्खे। सिमा न मिंदिज वसतिगं, न प्रावि मुक्खो गुरुहीलणाए । स्यात्खलु शीणगिरिमपिमिन्यात् ,स्यात्खलुसिंहःकुपितोनभक्षयेत् स्यान्नभिन्द्याचशक्त्यग्र, नचापिमोक्षोगुरुहीलनया ॥९॥ पायरिअपाया पुण अप्पसन्ना, अवोहियासायण नत्यि मुक्खो। तम्हा अणावाहनुहाभिकखी, गुरुप्पसायाभिमुहो रमिजा ॥१०॥ आचार्यपादाःपुनरप्रसन्नाः, अबोर्धिमशातनया नास्तिमोक्षः । ' तस्मादनाबाधसुखाभिकांक्षी; गुरुप्रसादाभिमुखो रमेत ॥१०॥ जहाहिअन्गी जलणं नमसे, नाणाहुईमतपयाभिसित्तं । एवायरिनं उवचिजा, अणतनाणोवगनो वि संतो ॥११॥ यथाहिताग्निचलननमस्यति, नानातिमंत्रपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेत, अनंतज्ञानोपगतोऽपिसन् जस्संतिए धम्मपयाइ सिक्खे, तस्सतिए वेणइयं पउंजे । सकारए सिरसा पंजलीयो, कायस्गिरा भो मणसा अनिश्च ॥ यस्यांतिके धर्मपदानिशिक्षेत, तस्यांतिकेवेनेयिकंप्रयुञ्जीत । सत्कारयेत् शिरसापांजलिकः, कायेनगिराभोमनसाचनित्यम् १२ लज्जा दया संजमवभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, तेहिं गुरू सययंपूश्यामि ॥१३॥ लज्जादयासंयमो ब्रह्मचर्य, कल्याणभाजिनो विशुद्धिस्थानम् । ये मां गुरवःसततमनुशासयंति; तान्गुरून सततं पूजयामि॥१३॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy