SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ॥४३॥ ॥४३॥ ॥श्या ॥४॥ ॥५॥ दशवकालिक सूत्र अध्ययनं ८ जोगं च समणधम्मम्मि, मुंजे अनलसो धुवं । शुचो असमणधम्मम्मि, अटुं लहइ अणुत्तरं योगंच श्रमणधर्मे, युञ्जीताऽनलसो ध्रुवम् । युक्तश्च श्रमणधर्म, अर्थलभतेऽनुत्तरम् इहलोगपारत्तहिनं, जेणं गच्छइ सुम्गाई । बहुस्सुग्रं पज्जुवासिजा, पुच्छिजस्थविणिच्छ इहलोकपरत्रहितं, येन गच्छति सुगतिम् । बहुश्रुतं पर्युपासीत, एच्छेदयविनिश्चयम् हत्थं पायं च कायं च, पणिहाय लिहदिए । अल्तीणगुत्तो निसिए, सगासे गुरुणो मुणी हस्तं पादं च कायं च, प्रणिधाय जितेन्द्रियः । आलीनगुप्तोनिषादेत् , सकाशे गुरोर्मुनिः न पक्खो न पुरश्रो, नेव किश्चाण पिढयो । न य अहं समासिज, चिहिजा गुरुतिए न पक्षतो न पुरतः, नवकृत्यानां पृष्ठतः। नच ऊरुसमाश्रित्य, तिप्ठेद् गुरूणामन्तिके अच्छियो न भासिजा, भासमाणस्स अंतरा। पिट्टिमंसं न खाइजा, मायामोसं विवजए अष्टष्टो न भाषेत, भापमाणस्यान्तरा। 'एष्टिमासं न खादेत् , मायां मृपा विवर्जयेत् । अपत्ति जेण लिया, पातु कुप्पिज वा परो। सवसो त न भासिजा, भासं अहिअगामिर्णि अप्रीतिकं येन स्यात् , आशुकुप्येहा परः। सर्वशन्तां नमापेत, मापामहितगामिनीम् १ निवा. ॥४५॥ ilean ॥४६॥ 12G ॥४॥ ॥४८॥ -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy