SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ me ॥४७॥ ॥४७॥ ॥८॥ ॥४८॥ ॥४॥ जैन सिद्धांत पाठमाळा. जाई चत्तारि भुजाई, इसिणाहारमाइणि । ताई तु विवज्जतो, संजसं अणुपालए यानि चत्वार्यभोज्यानि, ऋषिणाहारादीनि । तानि तु विवर्जयन् , संयममनुपालयेत् पिंड सिजं च वत्थं च, चउत्थं पायमेव य । अकापियं न इच्छिज्जा, पडिगाहिज कम्पियं पिण्डं शय्यां च वस्त्रं च, चतुर्थं पात्रमेव च । अकल्पिकं नेच्छेत् , परिगृह्णीयात्कल्पिकम् जे नियागं ममायति, कीअमुडेसिबाहर्ड । वहं ते समणुलाणंति, इइ उ (बु) तं महेसिणा ये नियागं ममायन्ति, क्रीतमौदेशिकमाहृतम् | वधं ते समनुजानन्ति, इत्युक्तं महर्षिणा तम्हा असणपाणाई, कीयमुदेसिधाहर्ड । वजयंति ठिअप्पाणो, निर्गथा धम्मजीविणो तस्मादशनपानादि, क्रीतमौदेशिकमाहृतम् । वर्जयन्ति स्थितात्मानः, निम्रन्या धर्मजीविनः कैसेसु कंसपाएसु, कुंडमोएसु वा पुणो । भुंजती असणपाणाई, पायारा परिभस्सह कांस्येषु कांस्यपात्रेषु, 'कुण्डमोदेषु वा पुनः । मुजानोऽशनपानानि, आचारात्परिभृश्यति सीयोदगसमारंभे, मत्तधामणछड्डणे । जाई छनति भूभाई, दिट्ठो तत्थ असंजमो शीतोदकसमारंभे, अमत्रधावनोज्झने । यानि छिद्यन्ते भूतानि, दुष्टस्तत्रासंयमः ૧ માટીના વાસણમા. ॥५०॥ ॥५१॥ ॥५१॥ ॥५२॥ ॥५२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy