SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ॥३५॥ ॥३६॥ ॥३६॥ ॥३७॥ जैन सिद्धांत पाठमाळा. भूप्राणमेसमाधाश्रो, हन्यवाहो न संसो। तं पईवपयावट्ठा, संजया किंचि नारभे मूतानामेष आघातः, 'हव्यवाहो न संशयः । तं प्रदीपप्रतापार्थ, संयता: किचिन्नारभन्ते तम्हा एयवियाणित्ता, दोस दुम्गइवड्ढणं । तेउकायसमारंभ, जावज्जीवाए वजए तस्मादेतं विज्ञाय, दोषं दुर्गतिवर्धनम् । तेज:कायसमारंभ, यावजीवं वर्जयेत् अणिलस्स समारंभ, वुद्धा मनति तारिस । सावजबहुलं चेनं, नेनं ताईहिं सेविध अनिलस्य समारंभ, बुद्धामन्यन्ते तादृशम् । सावद्यबहुलं चैव, नैनं त्रायिभिः सेवितम् तालिघंटेण पत्तेण, साहाविहुणेण वा । न ते वीइउमिच्छंति, वीमावेउण वा पर तालवृन्तेन पत्रेण, शाखाविधूननेन वा । न ते वीजितुमिच्छति, वीजयितुं वा परम् जं पिवत्थं व (च) पायं वा, कंवलं पायपुंकणं । न ते वायमुईति, जयं परिहरति अ यदपि वस्त्रं च पात्रं वा, कम्बलं पादपोंच्छनम् । न ते वातमुदीरयन्ति, यतं परिहरन्ति च तम्हा एवं विप्राणित्ता दोसं दुग्गइवढणं । वाउकायसमारंभ, जावज्जीवाइ वजए तस्मादेतं विज्ञाय, दोषं दुर्गतिवर्घनम । वायुकायसमारंभ, यावजीवं वर्जयेत् ॥३७॥ ॥३८. ॥३८॥ ॥३॥ ॥४०॥ ॥४०॥ मनि
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy