________________
-
॥१७॥
॥१७
॥१८॥
॥१६॥
दशवकालिक सूत्रं अध्ययनं ६. मूलमेयमहम्मस्स, महादोससमुस्तये । तम्हा मेहुणसंसर्ग, निग्गेथा वजयति णं मूलमेतदधर्मस्य, महादोषसमुच्छ्य म् ।
तस्मान्मैथुनसंसर्ग, निग्रंथा वर्जयन्ति तम् विड्सुम्भेइमं लोणं, तिल्ल सप्पि च फाणिनं । न ते सन्निहिमिच्छंति, नायपुत्तवोरया 'बिडमुदभेद्यं लवणं, तैलं सर्पिश्च फाणितम् । न ते सन्निधिमिच्छन्ति, ज्ञातपुत्रवचोरताः लोहस्सेसअणुफासे, मन्ने अन्नयरामवि । जे सिया सन्निहि कामे, गिही पच्वइए न से लोमस्यैष अनुस्पर्शः, मन्येऽन्यतरामपि ।
यः स्यात्सन्निधि कामयेत् , गृही प्रव्रनिता न सः अपि वत्थं च पायं वा, कंवलं पायपुंछणं । दपि संजमलजहा, धारति परिहरति अ यदपि वस्त्रं च पात्रं वा, कम्बलं पादपुञ्च्छनम् ।
तदपि संयमलज्जाथ, धारयन्ति परिहरन्ति च न सो परिग्गहो चुचो, नायपुत्तेण ताइणा । मुच्छा परिगहो चुत्तो, इइ वुत्तं महसिणा न स परिग्रह उक्तः; ज्ञातपुत्रेण त्रायिणा । मूर्छापरिग्रह उक्तः, इत्युक्तं महर्पिणा सम्वत्युवहिणा बुद्धा, संरक्षणपरिग्गहे । अवि अप्पणोऽवि देहम्मि, नायरंति समाइयं सर्वत्रोपधिना बुद्धाः, संरक्षणपरिग्रहे । अप्यात्मनोऽपि देहे, नाचरन्ति ममत्वम् १ प्रा. २ मा ३ थोरी
॥१९॥
॥२०॥
॥२०॥
॥२२॥
॥२१॥
॥२२॥
॥२२॥
-