SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ दशवकालिक सूत्र अध्ययनं ५. उ. २ ४७ तहा कोलमणुस्सिनं, वेलुधे कासवनालि। तिलपप्पडगं नीम, प्रामगं परिवजए । ॥२१॥ तथा 'कोलमस्विन्नं, वेणुकं काश्यपनालिकाम् । तिलपर्पटकं निवं, चामकं परिवर्जयेत् ॥२॥ तहेव चाउलं पिटुं, विभई वा तत्तनिब्बुडं । , तिलपिडपूइपिन्नाग, प्रामा परिवजए ॥२॥ तथैव तान्दुल पिष्टं, विकटं वा तप्तानिवृत्तम् । तिलपिष्ट पूतिपिण्याकं, आमकं परिवर्जयेत् कविट्ठ माउलिंग च, मूलग मूलगतिश्र । श्राम असत्थपरिणय, मणसा वि न पत्थए ॥२३॥ कपित्थं 'मातुलिगं च, मूलकं मूलकर्तिकाम् । आमकमशस्त्रपरिणतं, मनसापि न प्रार्थयेतू ॥२३॥ तहेब फलमणि, वीप्रमणि जाणिमा । विहेलग पियाल च, श्रामगं परिवजए ॥२४॥ तथैव 'फलमन्थन् , "बीजमन्यून ज्ञात्वा । विभीतकं "प्रियालं च, आमकं परिवर्जयेत् २४॥ समुत्राणं चरे भिक्खू , कुलमुखावयं सया । नीयं कुलमहक्कम्म, ऊसदं नाभिधारए समुदानं चरेभिक्षुः, कुलमुच्चावचं सदा । नीच कुलमतिक्रम्य, “उत्सृतं नाभिधारयेत् ||२६|| अदीणो वित्तिसिजा, न विसीपज पंडिए । अमुच्छियो भोणम्मि मायण्णे एसणारए R ૧ નહિ રાધેલું. ૨ શ્રીપર્ણ વૃક્ષનું ફુલ. ૩ સરસવનો ખોળ. ૪ ક. ૫ બીજેરૂ. ૬ બદર ચૂર્ણ. ૭ જવચૂર્ણ. ૮ રાયણનાં ફળ, वनपूर
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy