SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र अध्ययनं ३६. ४१३ देवा चउबिहा वृत्ता, ते मे कित्तयो सुण । भोमिळवाणमन्तरजोइसवेमाणिया तहा ॥२०२१ देवाश्चतुर्विधा उक्ताः, तान्मे कीर्तयत:शृणु । भौमेया व्यन्तराः, ज्योतिष्कावैमानिकास्तथा ॥२०२ दसहा उ भवणवासी, अट्टहा वणचारिणो । पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥२०३ दशधा तु भवनवासिनः, अष्टया वनचारिणः । पंचविधा ज्योतिप्काः, द्विविधा वैमानिकास्तथा ॥२०॥ असुरा नागसुवण्णा, विजू अग्गी वियाहिया । दीवादहिदिसा वाया, थणिया भवणवासियो ॥२०४ असुरा नागाः सुवर्णा, विद्युतोऽग्नयोव्याख्याताः । द्वीपा उदधयोदिशो वायवः, स्तनिता भवनवासिनः ॥२०॥ पिसायभूया जक्खा य, रक्खसा किन्नरा किपुरिसा । महारगा य गन्धवा, प्रहविहा वाणमन्तरा ॥२०॥ पिशाचा भूता यक्षाच, राक्षसा: किन्नराः किंपुरुषाः । महोरगाश्च गन्धर्वाः, अष्टविधा व्यन्तरा ॥२०॥ चन्दा सूरा य नक्खत्ता, गहा तारागणा तहा। ठिया विचारिणो चेव, पंचहा जोइसालया ॥२०६॥ चन्द्रसूर्यौ च नक्षत्राणि, ग्रहास्तारागणाम्तया । स्थिरा विचारिणश्चैव, पंचधा ज्योतिरालया: ॥२०॥ वेमाणिया उ जे देवा, दुविहा ते वियाहिया ! कप्पोवगा य बोधवा कप्पाईया तहेव या २०७ वैमानिकास्तु ये देवाः, द्विविधास्ते व्याख्याताः कल्पोपगाश्च बोहल्याः, कल्पातीतास्तथैव च ॥२०७॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy