SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ४१० जैन सिद्धांत पाठमाळाः पुवकोडिपुहत्तेणं अन्तोमुहु जहन्निया । कायठिई थलयराणं, अन्तरं तेसिम भवे ॥१६॥ पुर्वकोटोप्टथक्वेन, अन्तर्मुहूत जघन्यका । कार्यस्थिति: स्थलचराणां, अन्तरं तेषामिदभवेत् ॥१८॥ कालमणन्तमुक्कोस, अन्तामुहुन्तं जहाभयं । विजेंढम्म सए काए, थलयराणं तु अन्तरं कालमनन्तमुल्लष्ट, अन्तमुहूर्त जघन्यकम् | . वित्यक्ते स्वके काये, स्थलचराणां त्वन्तरं ॥१८॥ चम्मे उ लोमपक्खी य, तइया समुरगपक्खिया । चियर्यपक्खी य बोधव्वा, पक्षिणी य चन्विहा ॥१६॥ चर्मपक्षिणस्तुरोमपक्षिणश्च, तृतीयभेदःसमुद्रगपक्षिणः । विततपक्षिणश्च बोद्धव्याः, पक्षिणश्च चतुर्विधाः ॥१६॥ लोगेगदेसे ते सव्वे, न सम्वत्थ वियाहिया । इत्तो कालविभागं तु, तेसिं बोच्छ चविहं ॥१७॥ लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः । इतः कालविभाग तु, तेषां वहये चतुर्विधम् १८७|| संतई पप्पणाईया, अपजवसियावि य ।। हिं पहुच साईया, सपञ्जवसियावि य ॥१८॥ सन्ततिं प्राप्यानादिकाः, अपर्यवसितां अपि च । स्थिति प्रतीत्य सांदिकाः, संपर्यवसिता अपि च ॥१८॥ पलिनोवमस्स भागो, असंखेजामो भवे । पाउठिई खहयराणं, अंन्तोमुहुत्त जहनिया पल्योपमस्य भागः, असंख्येयतमो भवेत् । आयु:स्थितिः खेचराणा, अन्तर्महत धन्यको ॥६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy