SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ४०८ जैन सिद्धांत पाठमाळा. मच्छा य कच्छमा य, गाहा यमगरा तहा। सुंसुमारा य बोधन्वा, पंचहा जलयराहिया ॥१७२॥ मत्स्याश्च कच्छपाश्च, ग्राहाश्च मकरास्तथा । शिशुमाराश्च बोहव्याः, पंचधा जलचरा आख्याताः ॥१७२॥ लोएगदेसे ते सव्वे, न सम्वत्थ वियाहिया । . एत्तो कालविभागं तु, तेसिं वोच्छं चउन्विहं ॥१७॥ लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः । इतः कालविभाग तु, तेषां वक्ष्ये चतुर्विधम् ॥१७॥ संतई पप्पणाईया, अपजवसिया वि य । ठिई पडुश्च साईया, सपजवसिया विय ॥१७॥ सन्तति प्राप्यानादिकाः अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१७॥ एगा य पुवकोडी, उक्कोसेण वियाहिया। पाउठिई जलयराणं, अन्तोमुहत्तं जहनिया ॥१७५॥ एका च पूर्वकोटी, उत्कर्षेण व्याख्याता। आयुःस्थिति लचराणां, अन्तर्मुहर्त जघन्यका ॥१७॥ पुवकोडिपुहत्तं तु, उक्कोसेण वियाहिया । कायठिई जलयराणं, अन्तोमुहत्तं जहन्नयं ॥१७॥ पूर्वकोटीएथक्त्वं तु, उत्कर्षेण व्याख्याता । कायस्थितिलचराणां, अन्तमुहूर्त जघन्यका अणन्तकालमुक्कोस, अन्तोमुहुत्तं जहन्नयं । विजाम्म सए काए, जलयरायणं अन्तरं ॥१७७॥ अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकम् । वित्यक्ते स्वकेकाये, जलचराणामन्तरम् . ॥१७७|| ॥१७६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy