SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३७२ जैन सिद्धांत पाठमाळा. एसा नेरइयाणं, लेसाण ठिई उणिया होइ । तेण परं वोच्छामि, तिरियमणुस्साण देवाण get एषा नैरयिकाणां, लेश्यानां स्थितिस्तु वर्णिता भवति । तेन परं वक्ष्यामि, तिर्यङ्मनुष्याणां(च)देवानां (स्थितिः)॥४४॥ अन्तोमुत्तमद्ध, लेसाण ठिई जहिं जहिं जाउ । तिरियाण नराण वा, वजित्ता केवलं लेसं अन्तर्मुहूर्ताद्धां, लेश्यानां स्थितियस्मिन्यस्मिन्यास्तु । तिरश्चां नराणां वा, वर्जयित्वा केवलां लेश्याम् ॥१९|| मुहुत्तदं तु जहन्ना, उक्कोसा होइ पुचकोडीयो । नवहि वरिसेहि ऊणा, नायव्वा मुक्कलेसाए En अन्तर्मुहूर्त तु जघन्या, उत्कृष्टा भवति पूर्वकोटी । नवभिर्वषरूना, ज्ञातव्या शुकलेश्यायाः एसा तिरियनराणं, लेसाण ठिई उ वणिया होई।। तेण परं वोच्छामि, लेसाण ठिईउ देवाणं । ॥४७ एषा (खलु) तिर्यङ्नराणां, लेश्यानां स्थितिस्तु वर्णिता भवति। ततः परं वक्ष्यामि, लेश्यानां स्थितिस्तु देवानाम् ॥४७॥ दस वाससहस्साई, किण्हाए ठिई जहनिया होइ । पलियमसंखिजइमो, उक्कोसो होइ किण्हाए ॥४॥ दशवर्षसहस्राणि, कृष्णाया: स्थितिर्जघन्यका भवति । पल्योपमासंख्येयतमभागा, उत्कृष्टा भवति कृष्णायाः ॥४८॥ जा किण्हाए ठिई खल, उकोसा सा उ समयमभहिया । जहन्नेणं नीलाए, पलियमसंखं च उकोसो या कृष्णायाः स्थितिः खलु, उत्कृष्टा सा तु समयाभ्यधिका । जघन्येन नीलायाः, पल्योंपमासंख्येयभागा चोत्कण्टा ॥१९॥ १ शुक्ल लेश्या वर्षीने.
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy