SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाला ३७० सरागे वीयरागे वा, उवसन्ते जिइन्दिए एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे सरागो वीतरागेा वा, उपशान्तो जितेन्द्रियः । एतद्योगसमायुक्तः, शुक्लेश्यां तु परिणमेत् प्रसंखिजाणोसप्पिणीण, उस्सप्पिणीण जे समया । संखाईया लोगा, लेसाण हवन्ति ठाणाई असंख्येयावसर्पिणीनां, उत्सर्पिणीनां ये समयाः । संख्यातीता लेोकाः, लेश्यानां भवंति स्थानानि मुहुतद्धं तु जहन्ना, तेत्तीसा सागरा मुहुत्तहिया । उक्कोसा होह ठिई, नायव्वा किण्हलेसाए ॥३२॥ ॥३२॥ ॥३३॥ ॥३३॥ ॥३४॥ अन्तर्मुहूर्तं तु जघन्या, त्रयस्त्रिंशत्सागरे |पमा ' मुहूर्ताधिका । उत्कृष्टा भवति स्थितिः, ज्ञातव्या कृष्णलेश्यायाः ॥ ३४ ॥ मुहुत्तद्धं तु जहन्ना, दस उदही पलियमसंखभागमन्भहिया । उक्कोसा होइ ठिई, नायव्या नीललेसाप ||३५|| अन्तर्मुहूर्तं तु जघन्या, दशसागरे।पमा पल्येोपमासंख्येयभागाधिका उत्कृष्टा भवति स्थिति:, ज्ञातव्या नीललेश्याया: ||३५|| मुहुत्तद्धं तु जहन्ना, विष्णुदही पलियमसंखभागमन्भहिया । उक्कोसा होइ ठिई, नायव्वा काउलेसाए ॥३६॥ अंतर्मुहूर्त तु जघन्या, त्रिसागरापमापल्येापमा संख्येयभागाधिका । उत्कृष्टा भवति स्थितिः, ज्ञातव्या कापोतलेश्यायाः ॥३६॥ मुहुतद्धं तु जहन्ना, दोष्णुदही पलियमसंखभागमन्भहिया । उक्कोसा होइ दिई, नायव्वा तेउलेसाए ॥३७॥ अंतर्मुहूर्तं तु जघन्या, द्विसागरोपमा पल्योपमासंख्येयभागाधिका । उत्कृष्टा भवति स्थितिः, ज्ञातव्या तेजेालेश्यायाः ॥३७॥ १ मरता पहला भतमुंहर्ते लेश्या भावे तेथी
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy