SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. ॥९॥ संखंककुन्दसङ्कासा, खीरपूरसमप्पभा । रययहारसंकासा, सुक्कलेसा उवष्णो शेखांक 'कुन्दसंकाशा, क्षीरपूरसमप्रभा । रजतहारसंकाशा, शुक्ललेश्या तु वर्णतः जह कडुयतुम्बगरसो, निम्बरसो कडुयरोहिणिरसो वा । पत्तो वि प्रणन्तगुणो, रसो य किण्हाए नायव्वो यथा कटुकटुंबकरसः, निम्बरसः कटुकरे। हिणीरसो वा । इतोऽप्यनन्तगुणः, रसश्च कृष्णाया ज्ञातव्यः ॥१०॥ 112011 जह तिगडुयस्स य रसो, तिक्खा जह हत्थिपिप्पलीप वा । तो विप्रणन्तगुणो, रसो उ नीलाए नायव्वो ॥११॥ यथा त्रिकटुकस्य च रसः, तीक्ष्णो यथा हस्तिपिप्पल्या वा । इतोप्यनन्तगुणः, रसस्तु नीलाया ज्ञातव्यः " ॥१२॥ 'जह तरुणश्रम्बगरसो, तुवरकविट्ठस्स वावि जारिस पत्तो वि श्रणन्तगुणो, रसो उ काऊए नायव्वो यथा तरुणाम्रकरसः, तुवरकपित्थस्य वापि यादृशः । इतोऽप्यनन्तगुणः, रसस्तु कापोतलेश्याया ज्ञातव्यः जह परिणयम्वगरसो, पक्ककविहस्स वावि जारिसश्रो । पत्तो वि णन्तगुणो रखो उ तेऊर नायच्चो यथा परिणतान्त्रकरसः, पक्ककपित्थस्य वापि यादशः। . इतोऽप्यनन्तगुणः, रसस्तु तेजोलेश्याया ज्ञातव्यः वरवारुणीए व रसो, विविहाण व श्रासवाण जारिसश्रो । महुमेरगस्स व रसो, एतो पम्हाए परपणं ॥१३॥ ॥१३॥ ॥१४॥ १ पुष्पविशेष २ सुंठ, मरी भने तोर्खा, ३ काचु कोड: ३६६ 1 Hell ॥११५ | HERE ॥१२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy