SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३६३ - -- ॥१७॥ ॥१॥ mer ॥१९॥ उत्तराध्ययनसूत्र अध्ययनं ३३. सर्वेषां चैव कर्मणां प्रदेशाग्रमनन्तकम् । अन्थिकसत्त्वातीत, अन्तरं सिधानामाख्यातम् सम्वजीवाण बम तु, संगहे छहिसागयं । खव्वेसु वि पएसेसु, सन्वं सम्वण वद्धगं सर्वजीवानां कर्म तु, संग्रहे पदिशागतम् ! सर्वैरप्यात्मप्रदेशः, सर्व सर्वेण वध्धकम् उदहीसरिसनामाण, तीसई कोडिकोडीयो। उक्कोसिया ठिई इ, अन्तोमुहुत्तं जहनिया उदधिसदृङ्नाम्नां, त्रिंशत्काटाकाटयः । उत्कृष्टा स्थितिर्भवति, अन्तर्मुहूर्तं जघन्यका प्रावरणिजाण दुण्डंपि, वेयाणिज्जे तहेव य । अन्तराए य कम्मम्मि, ठिई एसा त्रियाहिया. आवरणयोईयोरपि, वेदनीये तथैव च । अन्तराये च कमणि, स्थितिरेषा व्याख्याता उदहीसरिसनामाण, सरि नोडिकोडीयो। मोहणिजस्स उनोसा, अन्तीमुहुर्त जहनिया उदधिसदृन्नाम्नां, सप्ततिः कोटाकाटयः । मोहनीयस्योत्कृष्टा, अन्तर्मुहूर्त जघन्यका तेत्तीस सागरोवमा, उक्कोसेण वियाहिया । ठिइ उ आउकम्मस्स, अन्तोमुहुत्तं जहनिया त्रयस्त्रिंशत्सागरोपमा, उत्कर्षेण व्याख्याता । स्थितिस्त्वायु:कर्मणः, अन्तर्मुहूर्त जघन्यका उदहीसरिसनामाण, वीसई कोडिकोडीयो। नामगोचाणं उकोसा, अन्तो मुकुचं जहभिया । ॥२०॥ ॥२०॥ २२॥ ॥२
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy