SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३५६ जैन सिद्धांत पाठमाळा. ॥६॥ , भावेसु जो गेहिमुवेर तिव्वं, कालियं पावर से विणासं । रागाउरे कामगुणेसु गिडे, करेणुममा वहिए गजे वा भावेषु यो गृद्धिमुपैति तीव्रां, अकालिकं प्राप्नुते स विनाशम् । रागातुरः कामगुणेषु गृद्धः करेणुमार्गापहृत गज इव ॥८॥ जे यावि दासं समुवे तिव्यं, तंसि कखणे से उ उ दुक्खं । दुद्दन्तदोसेण सपण जन्तू, न किंचि भावं प्रवरुज्झई से ॥ ६०॥ यश्चापि द्वेषं समुपैति तीव्रं तस्मिन्क्षणे स तूपैति दुःखम् । दुर्दान्तदेोषेण स्वकेन जंतुः, न किंचिद्भावोऽपराध्यति तस्य ९० एगन्तरते खरंसि भांगे, अतालिसे से कुणई पोसं । दुक्खस्स संपीलमुवेद बाले, नं लिप्पई तेण सुणी विरागो॥११॥ एकान्तरक्तो रुचिरे भावे, अतादृशे स कुरुते प्रद्वेषम् । दुःखस्य सपीडामुपैति बालः, न लिप्यते तेन मुनिर्विरागो९ १ भावाणुगासागर य जीवे, चराचरे हिंसइऽणेगरूये । चित्तेहि ते परिंताचें बाले, पीलेई अत्तगुरु किलिङ्के ॥ ६२ ॥ भावानुगाशानुगतश्च जीवः, चराचरान्हिनस्त्यनेकरूपान् । चित्रैस्तान्परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः ॥९२॥ भावाणुवारण परिग्गहेण, उप्पायणे रक्खणसन्निभोगें । वर विद्योगे य कई सुई से संभागकाले य प्रतितलीमे ॥१३॥ भावानुपातेन परिग्रहेण, उत्पादने रक्षणसंनियोगे en व्यये वियोगे च कथं सुखं तस्य, संभोगकाले चाऽतृप्तिलाभे९९ भावे श्रति य परिग्गहम्मि, सत्तोवसन्तोन उंवेर तुट्ठि । तुहिदोसेण दुही परस्स, लोभाविजे प्राययई प्रदर्श भावेऽतृप्तश्च परिग्रहे, सक्त उपसक्तो नावैति तुष्टिम् । अतुष्टिदेाषेण दुःखी परस्य, लोभाविल आदतेऽदत्तम् ॥ ९४ ॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy