SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ - ॥२४॥ ॥२५॥ ॥२५॥ ॥२६॥ उत्तराध्ययन सूत्र अध्ययनं ३०. द्रव्ये क्षेत्रे काले भावे, चाख्यातास्तु ये भावाः । एतैरवमचरः, पर्यवचरो भवेद् भिक्षुः अहविहगोयरमग तु, तहा सत्तेव एसणा। अभिमाहा य जे अन्ने, भिक्खायरियमाहिया अष्टविधगोचरानं तु, तथा सप्तर्वेषणाः। अभिग्रहाश्च येऽन्ये, भिक्षाचर्यायामाख्याताः खीरदहिसप्पिमाई, पणीय पाणभोयणं । परिवजण रसाणं तु, भणियं रविवजणं क्षीरदघिसर्पिरादि, प्रणीतं पानभोजनम् । परिवर्जन रसानां तु, भणितं रसविवर्ननं ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उम्गा जहा धरिजन्ति, कायकिलेसं तमाहियं स्थानानि वीरासनादीनि, जीवस्य तु सुखावहानि । उग्राणि यथा धार्यन्ते, कायक्लेशः स आख्यातः एगन्तमणावाए, इत्थीपसुविवजिए । संयणासणसेवणया, विवित्तसयणासणं एकान्तेऽनापाते, स्त्रीपशुविवर्जिते । शयनासनसेवनया, विविक्तशयनासनम् एसो वाहिरगंतवो, समासेण वियाहियो। प्रभिन्तरं तवं पत्तो, बुच्छामि अणुपुदवसो एतद् वाह्यं तपः, समासेन व्याख्यातम् । । आभ्यन्तरं तप इतः, वदयेऽनुपूर्वशः पायच्छित्तं विणो, व्यावचं तहेव समाओ । भाणं च विउस्सग्गो, एसो अभिन्तरो तवो ॥२७॥ ॥२७॥ ॥२०॥ ॥२८॥ Rall ॥२९॥ ॥३०॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy