SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं प्रध्ययनं ३० ॥ ग्रह तवमग्गं तीसइमं श्रयणं । ॥ अथ तपोमार्ग त्रिशमव्ययनम् ॥ जहा उ पावगं कम्मं, रागदोससमज्जियं । खवे तवसा भिक्खू, तमेगभामणो सुण यथा तु पापकं कर्म, रागद्वेषसमर्जितम् । क्षपयति तपसाभिक्षुः, तदेकाग्रमनाः शृणु पाणिवहमुसावाया, प्रदत्तमेहुणपरिमहा विरयो । राईभोयणविरथो, जीवो भव प्रणासवो प्राणिवघमृषावाद, अदसमैथुनपरिग्रहेभ्योविरतः । रात्रिभोजनविरतः, जीवो भवति अनास्रवः पंचसमितिगुतो अकसाथ जिइन्दियो । 'श्रगारवो य निस्सल्लो, जीवो होइ प्रणासवो पंचसमितस्त्रिगुप्तः, अकषायो जितेन्द्रियः । अगौरवश्च निःशल्यः, जोवो भवत्यनास्रवः एएसिं तु विवञ्चासे, रागदोससमज्जियं । खवेइ उ जहा भिक्खू, तमेगग्गमणो सुण एतेषां तु विपर्यासे, रागद्वेषसमर्जितम् । क्षपयति तु यथा भिक्षुः, तदेकाग्रमनाः शृणु जहा महातलायस्स, सन्निरुद्धे जलागमे । उस्सिचणाप तवणाए, कमेणं सोसणा भवे यथा महातडागस्य, संनिरुद्धे जलागमे । उत्सिचनेन तपनेन क्रमेण शोषणा भवेत् एवं तु संजयस्सावि, पावकम्मनिरासवे । . भवकोडीसंचियं कम्मं, तबसा निजरिजर F ३३६ #Kh ॥१॥ ॥शा PRIM ॥३॥ ॥३॥ ॥४॥ 1181 በቤ ॥५॥ ६ ॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy