SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १८ जैन सिद्धांत पाठमाळा. न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्माद भवन् ! प्रतिक्रमामि, निन्दामि, गहें आत्मानं व्युत्सृजामि ॥३॥ से भिक्खू वा, भिक्खुणी वा, सजयविरयपडिहयपश्चक्खायपावकम्मे, दिया वा, रामो वा, एगो वा, परिसागो वा, सुत्ते वा, जागरमाणे वा, से सिरण वा, विहुयणेण वा, तालियटेण वा, पत्तेण वा, पत्तमंगेण वा, साहाप वा, साहाभंगण वा, पिहुणेण वा, पिहुणहत्येण वा, चेलेण बा, चेलकनेण वा, हत्येण वा, सुहेण वा, अप्पणो वा कार्य, वाहिरं वा वि पुग्गलं न फुमिजा, न वीएज्जा, अन्न न फुमाविजा, न चीप्राविजा, अन्नं फुमंत वा, वीअंतं वा न समाजाणिज्जा जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतपि अन्न न समगुजाणामि । तस्स भन्ते! पडिकमामि निन्दामि गरिहामि अप्पाणं पोसिरामि ॥४॥ स भिक्षुर्वा, भिक्षुकीवा, संयतविरतप्रतिहतप्रत्याख्यातपाप कर्मा, दिवावा, रात्रौ वा, एकाकी वा, परिषद्गतो वा, सुप्तो वा, जाग्रहा, स सितेन वा, विधुवनेन वा, तालवृन्तेन वा, पत्रेण वा, पत्रभंगेन वा, शाखया वा, शाखामंगेन वा, पिच्छेनवा, पिच्छहस्तेन वा, 'चैलेन वा, चैलकर्णेन वा, हस्तेन वा, मुखेन वा, आत्मनो वा कायं, बावापिपुद्गल नफूत्कारयामि, न वीजयामि, अन्यन फूत्कारयामि न वीजयामि, अन्यफूत्कुर्वन्तं वा, वीजयन्तं वा न समनुजानामि, यावजीवं त्रिविधं त्रिविधेन मनसा वचसा कायेन नकरोमि नकारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्माद भदन्त (हे भवन् ) प्रतिक्रमामि निन्दामि गहें आत्मानं व्युत्सृजामि ॥४॥ ૧ વસ્ત્રથી. ૨ વસ્ત્રના છેડાથી. मनुजानामि, यावलीमा अन्यत्कुन्निन वीजयामि, अन्न
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy