SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं श्रध्ययनं २६. ३१७ संजमेणं भन्ते जीवे कि जणयइ ? | सं० प्रणयतं जणयइ ॥ २६ ॥ संयमेन भदन्त ! जीवः किं जनयति । संयमेनानहंस्कत्वं जनयति ॥२६॥ तणं भन्ते जीवे किं जणय ? | तवेणं बोदाणं जणयइ ||२७|| तपसा भदन्त ! जीवः किंजनयति । तपसाव्यवदानं जनयति ||२७|| वोदाणं भन्ते जीवे किं जणयह? | वो० अकिरियं जणयः । किरिया भविता तो पच्छा सिज्म, बुज्म मुबइ परिनिव्वायर सन्वदुक्खाणमन्तं करे ||२८|| व्यवदानेन भदन्त ! जीवः किं जनयति ? । व्यवदानेनाक्रियांजनयति, अक्रियोमूत्वा ततः पश्चात्सिध्यति, बुध्यते, मुच्यते, परिनिचति सर्वदुःखानामन्तं करोति ॥ २८ ॥ सुहसारण भन्ते जीवे किं जणयइ ? | सु० अणुस्सुयत्तं जणय । श्रणुस्सुयाए णं जीवे अणुकम्पए अणुम्भडे विनयसोगे चरितमोहणिजं कम्मं खवे ॥२६॥ सुखशातेन भदन्त! जीवः किं जनयति ? | सुखशातेनानुत्सुकत्वंजनयति । अनुत्सुकोजीवोऽनुकम्पको ऽनुदूभटो विगतशोकः चारित्रमोहनीयं कर्म क्षपयति ॥ २९॥ 'पडिबडबाए णं भन्ते जीवे किं जणयह ? । श्र० निस्संगतं जणय | निस्संगत्तेणं जीवे एगे एगम्गचित्ते दिया य गोय सजमाणे अपsिes वारि विहारs ||३०|| प्रतिवद्धता भदन्त ! जीवः किं जनयति ? | प्रतिवद्धतया - निःसंगत्वंजनयति । निःसंगत्वेन जीव एकएकाग्रचित्तो दिवाचरात्रौचा ऽसजन्नप्रतिवद्धश्चापिविहरति ॥३०॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy