SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययनं २६. s ॥१२॥ प्रथमायां पौरुप्यां स्वाध्यायं, द्वितीयायां ध्यानं ध्यायेत् । तृतीयायां भिचाचर्या, पुनश्चतुर्थ्या स्वाध्यायम् साढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोएस मासेसु, तिप्पया हवइ पोरिसी पाढे मासे द्विपदा, पौषे मासे चतुष्पदा । चैत्राश्विनयों र्मासयोः, त्रिपदा भवति पौरुषी अंगुलं सत्तर तेणं, पक्खेणं च दुरंगुलं । चट्टए हायए चावि, मासेणं चउरंगुल अडगुलं सप्तरात्रेण, पक्षेण च द्वयंगुलम् | वर्धते हीयते वापि, मासेन चतुरंगुलम् आसाढबहुले पक्खे, भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेतु य, बोद्धव्वा श्रमरता आषाढे 'पक्षबहुले, भाद्रपदे कार्तिके च पौषे च । फाल्गुने वैशाखे च, बोडव्या अवमरात्रयः जेठ्ठामुले साढसावणे, कहि अंगुलेहिं पडिलेहा | अहि वीतयम्मि, तए दस प्रहहिं चउत्थे ज्येष्ठामूले आषाढे श्रावणे, षभिरंगुलैः प्रतिलेखा । अप्टाभिर्द्वितीयत्रिके, तृतीये दशभिरष्टभिश्चतुर्थे रति पि चउरो भागे, भिक्खू कुजा वियक्खणो । तो उत्तरगुणे कुज्जा, राभावसु चड्सु वि रात्रावपि चतुरो भागान्, भिक्षुः कुर्याद् विचक्षणः । तत उत्तरगुणान्कुर्यात्, रात्रिभागेषु चतवपि पढमं पोरिसि सायं, वीयं भाणं क्रियायई । तड्याए निमोक्खं तु चउत्थी भुज्जो वि सज्मायें १ कृष्णापक्षमा २ पडिलेहरानो काळ. nan ॥१३॥ R8n ॥१४॥ ॥ १५॥ ॥१५॥ ॥१६॥ ॥१६॥ ॥१७॥ ॥१७॥ ॥१॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy