SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २८९ जैन सिद्धांत पाठमाळा. न कार्य मम भैदयेण, क्षिप्रं नि:काम द्विज ? मा भ्रम भयावर्ते, घोरे संसारसागरे ॥४॥ उवलेवो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुचई ॥४॥ 'उपलेपो भवति भोगेषु, अभोगी नोपलिप्यते । भोगी भ्राम्यति संसारे, अभोगी विप्रमुच्यते उल्लो सुक्खो य दो छूढा, गोलया मट्टियामया । दो वि प्राडिया कुडे, जो उल्लो सोऽथ लग्गई. ॥४२ आर्द्रः शुष्कश्च द्वौ क्षिप्तौ, गोलको मृत्तिकामयौ । द्वावप्यापतितौ कुडये, य आर्द्रः स तत्र लगति ॥४२॥ एवं लग्गन्ति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गन्ति, जहा सुक्के उ गोलए ॥४३ एवं लगन्ति दुर्मेधसः, ये नराः कामलालसाः । विरक्तास्तु न लगन्ति, यथा शुष्कस्तु गोलक: एवं से विजयरोसे, जयघोसस्स अन्तिए । अणगारस्स निक्खन्तो, धर्म सोचा अणुसरं एवं स विजयघोषः, जयघोषस्यान्तिके | अनगारस्य निष्क्रान्तः, धर्मं श्रुत्वाऽनुत्तरम् खवित्ता पुब्बकम्माई, संजमेण तवेण य । जयवोसविजयवोसा, सिद्धिं पत्ता अणुत्तरं क्षपयित्वा पूर्वकमाणि, संयमेन तपसा च । जयघोषविजयघोषौ, सिद्धि प्राप्तावनुत्तराम् ॥४५॥ ॥ति बेमि ॥ इति जनाजं पञ्चवीसइमं प्रज्मयणं समत्तं ॥२५॥ इति ब्रवीमि इति यज्ञीयं पंचविशतितममध्ययनं समाप्त - १ कर्मबंधन,
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy