SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ - ૨૭૨ जैन सिद्धांत पाठमाळा. . कुप्पवयणपासण्डी, सम्वे उम्मगठिया । सम्मगं तु जिणक्खायं, पस मग्गे हि उत्तमे ॥३॥ 'कुप्रवचनपापण्डिनः, सर्व उन्मार्गप्रस्थिताः । । । सन्मार्गं तु जिनाख्यातं, (जानीहि)एष मार्गों धुत्तमः ॥३॥ साहु गोयम पन्ना ते, छिन्नो मे संसो इमो । अन्नो वि संसश्रो मझ, तं मे कहा गोयमा । | साधु गौतम ! प्रज्ञा ते, छिन्नो मे. संशयो ऽयम् । अन्योपि संशयो मम, तं मां कथय गौतम ! ॥६॥ महाउदगवेगेण, वुज्झमाणाण पाणिणं । सरणं गई पइठा य, दीव के मन्नसी मुणी ॥५॥ महोदकवेगेन, वाह्यमानानां प्राणिनाम् । । शरणं गति प्रतिष्ठां च, वीर्प कं मन्यसे मुने ? ॥६॥ अस्थि एगो महादीवो, वारिमज्मे महालयो। . महाउदगवेगस्स, गई तत्थ न विजई ॥६६॥ अस्त्येको महाद्वीपः, वारिमध्ये महालयः । । महोदकवेगस्य, गतिस्तत्र न विद्यते , दीवे य इइ के वुत्ते, केसी गोयममचवी । केसिमेवं बुवंतं तु, गोयमो इणमब्ववी ॥६॥ द्वीप चेति क उक्तः, केशी गौतममब्रवीत् । । केशिनमेवं बुवन्तं तु, गौतम इदमब्रवीत ६७ जरामरणदेगेणं, बुज्झमाणाण पाणिणे । धम्मो दीयो पइहा य, गई सरणमुत्तमं ॥६॥ जरामरणवेगेन, वावमानानां प्राणिनाम् । , धर्मो द्वीपः प्रतिष्ठा च, गतिः शरणमुसमम् , १ कुदर्शनवादीमो
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy