SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. महामेहप्पस्याभो, गिज्म वारि-जलुत्तमं । सिंचामि सययं देहं, सित्ता नो डहन्ति मे महामेघप्रसूतात् , गृहीत्वा वारि जलोत्तमम् । सिंचामि सततं देह, सिक्ता नो च दहन्ति माम् ॥५॥ अभी यह के वुत्ता, केसी गायममब्बवी । केसीमेवं बुवंतं तु, गोयमो इणमब्बवी अग्नयश्चेति क उक्ताः, केशी गौतममब्रवीत् । केशिनमेवं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥५२॥ कसाया अग्गियो वुत्ता, सुयसीलतको जलं । सुयधारामिहया सन्ता, भिन्ना हु न डहन्ति मे ॥५३॥ कषाया अमय उक्ताः, श्रुतशीलतपो जलम् । श्रुतधारामिहताः सन्त:, भिन्नाः खलु न दहति माम् ॥५३॥ साहु गोयम पन्ना ते, चिन्नो मे संसश्रो इमो । अन्नो वि संसो मन्मं, तं मे कहसु गायमा साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मां कथय गौतम ! ॥१४॥ अयं साहसियो भीमा, दुस्से परिधावई । जसि गोयमश्रारूढा, कहं तेण न हीरसि अयं साहसिको भीमः, दुष्टाश्वः परिधावति । यस्मिन् गौतम ! आरूढा, कथं तेन न द्वियसे ॥५॥ पधावन्त निगिण्हामि, सुयरस्सीसमाहियं । न मे गच्छड उम्मग्गं, मग्गं च पउिवजई प्रधावन्तं निगृह्णामि, श्रुतरश्मिसमाहितम् । - न मे गच्छत्युन्मार्ग, मार्ग च प्रतिपद्यते
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy