SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र अध्ययनं १६. २६७ अथ भवेत्प्रतिज्ञा तु, मोक्षसभूतसाधनानि । ज्ञानं च दर्शनं चैव, चारित्रं चैव 'निश्चये ॥३३॥ साहु गोयम पन्ना ते, छिन्नो मे संसनो इमो। अन्नो वि संसो मझ, तं मे कहसु गोयमा ॥३॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मां कथय गौतम ! ॥३॥ प्रणेगाणं सहस्साणं, मज्झे चिट्ठसि गोयमा । ते य ते अहिगच्छन्ति, कहं ते निजिया तुमे ॥३५॥ अनेकानां सहस्राणां, मध्ये तिष्ठसि गौतम ! । ते च त्वामभिगच्छन्ति, कथं ते निर्जितास्त्वया ॥३५॥ एगे जिए जिया पंच, पंचजिए जिया दस । दसहा उ जिणित्ताणं, सवसतू जिणामहं ॥३६॥ एकस्मिन् जिते जिताः पंच, पंचसु नितेषु जिता दश। दशधा तु नित्वा, सर्वशत्रून् जयाम्यहम् ॥३६॥ सत्तू य इइ के वुत्ते, केसी गोयममब्बवी । तमो केसि बुवंतं तु, गोयमो इणमञ्ववी ॥३७॥ रात्रवश्व इति के उक्ताः, केशी गौतममब्रवीत् । ततः केशिनं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥३७ एगप्पा अजिए सत्, कसाया इन्दियाणि य । ते जिणितु जहानाय, विहरामि अहं मुणी ॥३ . एक प्रात्माऽनितः शत्रुः, कषाया इन्द्रियाणि च । तान् जित्वा यथान्याय, विहराम्यहं मुने! ॥३८॥ १ निधयनययी तो ज्ञानादिन मोदनां साधन के.
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy