SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययनं २३. उग्गं तवं चरित्ताणं, जाया द्रोणि वि केवली । सब कम्म खवित्ताणं, सिद्धि पत्ता अणुत्तरं उग्रं तपश्चरित्वा, जातौ द्वावपि केवलिनौ। . सर्व कर्म क्षपयित्वा, सिद्धि प्राप्तावनुत्तराम् । ॥४६॥ एवं करेन्ति संबुद्धा, पण्डिया पवियक्खणा । विणियट्टन्ति मांगेसु, जहा सो पुरिसोत्तमो Meen एवं कुर्वन्ति संबुद्धाः, पण्डिताः प्रविचक्षणाः। विनिवर्तन्ते भोगेभ्यः, यथा सः पुरुषोत्तमः ॥४९॥ त्ति बेमि॥ रहनेमिज्जंवावीसइम अज्मायणं समत्तं ॥२॥ इति ब्रवीमि रथनेमीयं द्वाविंशतितममध्ययनं समाप्तं ।। ।। अह केसिगोयमिज्जं तेवीसइमं अज्झयणं ॥ .: अथ केशिगौतमीयं त्रयोविशमध्ययनं ।। जिणे पासि त्ति नामेण, अरहा लोगपूइयो । संबुद्धप्पा य सम्बन्लू, धम्मतित्थयरे जिणे निनः पाश्व इति नाम्ना, अर्हन्लोकपूजितः । संबुद्धात्मा च सर्वज्ञः धर्मतीर्थकरो जिनः तस्स लोगपदीवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे तस्य लोकप्रदीपस्य, आसीच्छिष्यो महायशाः । । केशी कुमारश्रमणः, विद्याचरणपारगः प्रोहिनाणतुए बुध्धे, सीससंघसमाउले । गामाणुगाम रीयन्ते, सावत्यि पुरमागए अवधिज्ञानश्रुताभ्यां वुद्धः, शिप्यसंघसमाकुल: । ; ग्रामानुग्राम,रीयमाणः, श्रावस्ती नगरीमागतः ।...॥३॥ ॥२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy