SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. अथ सा भ्रमरसन्निभान्, 'कुर्चफनक प्रसाधितान् । स्वयमेव लुंचति केशान्, धृतिमती व्यवसिता वासुदेवो य णं भणा, लुत्तकेसं जिइन्दियं । संसारसागरं घोरं, तर कन्ने लहुँ लडे ॥३॥ वासुदेवश्च तां भणति, लुप्तकेशां जितेन्द्रियाम् । संसारसागरं घोरं, तर कन्ये लघुलघु ॥३१॥ सा पवाया सन्ती, पवावेसी तहिं बहुं । सयणं परियणं चेव, सीलवन्ता बहुस्सुया રૂરી सा प्रवनिता सती, प्रव्राजयामास तस्यां बहून् । स्वजनान् परिजनश्चैिव, शीलवती बहुश्रुता गिरि रेवतयं जन्ती, वासेणुल्ला उ अन्तरा । पासन्ते अन्धयारम्मि, अन्तो लयणस्स ठिया ॥३३॥ गिरि रैवतकं यांती, वर्षेणार्दा त्वन्तरा । वर्षत्यन्धकारे, अन्तरा लयनस्य (सा) स्थिता ॥३३॥ चीवराई विसारन्ती, जहा जाय त्ति पासिया । रहनेमी भगचित्तो, पच्छा दिट्ठो य नीड वि चीवराणि विस्तारयन्ती, यथानातेति दृष्ट्वा । रथनेमिर्भग्नचित्तः, पश्चाद् दुष्टश्च तयापि भीया य सा तहिं दई, एगन्ते संजयं तयं । बाहाहि काउ संगोप्फ, वेवमाणो निसीयई ॥३५॥ भीता च सा तत्र दृष्ट्वा, एकान्ते संयतं तकं । बाहुभ्यां कृत्वा "संगोफ, वेपमाना निघोदति ॥३५॥ १ जाडा दांतावालो लोखीयो. २ झोणावातावाळी कांक्सी. ३ जल्दी जल्दी, ४ अंगगोपन, ॥३४॥ -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy