SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ - २५६ जैन सिद्धांत पाटमाळा. श्रुत्वा तस्य वचनं, बहुप्राणिविनाशनम् । चिन्तयति स महाप्राज्ञः, 'सानुक्रोशो जीवेषु तु ॥१८॥ जइ मज्म कारणा एए, हम्मन्ति सुबहू जिया। न मे एयं तु निस्सेसं, परलोगे भावरसई ॥१६॥ यदि मम कारणादेते, हनिप्यन्ते सुबहवो जीवाः । न म एतन्निःश्रेयसं, परलोके भविष्यति ॥१९॥ सो कुण्डलाण जुयलं, मुत्तमं च महायसो । प्राभरणाणि य सवाणि, साहिस्स पणामए ॥२०॥ स कुण्डलयोयुगलं, सूत्रकं च महायशाः । आभरणानि च सर्वाणि, सारथये प्रणामयति ॥२०॥ मणपरिणामो य को, देवा य जहोइयं समोइण्णा । सव्वदीइ सपरिसा, निक्खमणं तस्स काउं जे ॥२१॥ मन:परिणामे च कृते, देवाश्च यथोचितं समवतीर्णाः । सर्वा सपरिषदः, निष्क्रमणं तस्य कर्तुम् ये ॥२१॥ देवमणुस्सपरिचुडो, सिवियारयणं तो समारुढो । निक्खमिय वारगायो, खययंम्मि द्विश्रो अगवं ॥२२॥ देवमनुष्यपरिवृतः, शिचिकारत्नं ततः समारूढः । निःक्रम्य द्वारकातः रैवतके, स्थितो भगवान् ॥२२॥ उजाणं संपत्तो, श्रोइण्णी उत्तमाउ सीयात्रो । साहस्सोइ परिसुडो, श्रह नियमई उचिदाहिं ॥२३॥ उद्यान संप्राप्तः, अवतीर्ण उत्तमायाः शिविकायाः । सहस्रेण परिवृतः, अथ नि:कामति तु चित्रानक्षत्रे ॥२३॥ ग्रह से सुगन्धगन्धीए, तुरियं मउकुंचिए । सयमेव लुचई केसे, पंचमुट्ठीहिं समाहिओ १ दयावाळो.
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy