SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २५० जैन सिद्धांत पाठमाळा. अह अनया कयाई, पासायालोयणे ठियो । वज्म मण्डणसोभाग, वझ पासह वज्मगं ॥८॥ अथान्यदा कदाचित् , प्रासादालोकने स्थितः । वध्यमण्डनशोभाकं, वध्यं पश्यति 'वध्यगम् तं पासिऊण संवेग, समुद्दपालो इणमब्बवी । अहोऽसुभाण कम्माणं, निजाणं पावर्ग इस NER तं दृष्ट्वा संवेग, समुद्रपाल इदमब्रवीत् । अहो अशुभानां कर्मणां, निर्याणं पापकमिदम् ॥९॥ संबुद्धो सो तहिं भगवं, परमसंवेगमागो। श्रापुच्छम्मापियरो, पन्चए अणगारियं ॥१०॥ संबुद्धः स तत्र भगवान् , परमसंवेगमागतः । आटच्छय मातापितरौ, प्रव्रजितोऽनगारिताम् जहित्तु समान्थमहाकिलेसं, महन्तमोहं कसिणं भयावहै । परियायधम्म च भरोयएजा, क्याणि सीलाणि परीसहे य॥११॥ हित्वा सद्ग्रन्थमहाक्लेश, महामोहं कृत्स्नं भयावहम् । पर्यायधर्म चाभिरोचयति, व्रतानि शीलानि परिषहाश्च ॥११॥ अहिंससचं च प्रतेणगं च, तत्तो य वम्म अपरिगाहं च । पडिवजिया पंच महन्वयाणि, चरिज धम्म जिणदेसियं विदू॥१२॥ अहिसा सत्यं चास्तेनकं च, ततश्चाब्रह्मापरिग्रहं च । । प्रतिपद्य पंचमहाव्रतानि, चरति धर्मं जिनदेशितं विद्वान् ॥१२॥ सम्वेहि भूएहि दयाणुकम्पी, खन्तिक्खमे संजयवम्भयारी । सावजजोगं परिवजयन्तो, चरिज भिक्खू सुसमाहिइदिए ॥१३॥ सर्वेषु मूतेषु दयानुकम्पी, क्षान्तितमः संयतब्रह्मचारी। सावद्ययोगं परिवर्जयन् , चरेदभिक्षुः सुसमाहितेन्द्रियः ॥१३॥ १ वध्यभूमिपरजता. -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy