________________
२४९
-
-
॥५७
जैन सिद्धांत पाठमाळा. पुच्छिऊण मर तुन्भ, माणविग्यानो जो करो। निमन्तिया य भोगेहि, ते सर्व मरिसेहि मे
दृष्ट्वा मया युष्माकं, ध्यानविघातस्तु यः कृतः । निमंत्रिताश्च भोगः, तत्सर्व मर्षयतु मे ॥७॥ एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तीए। सोरोहो सपरियणो सन्धवों, धम्माणुरत्तो विमलेण चेयसा ॥ एवं स्तुत्वा स राजसिहः, अनगारसिहं परमया भक्त्या । सावरोधः सपरिजनः सबान्धवः,धर्मानुरक्तो विमलेन चेतसा॥१८॥ ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवन्दिऊण सिरसा, अइयाओं नराहिवो उच्छवसितरोमकूपः, कृत्वा च प्रदक्षिणाम् ।
अभिवन्ध शिरसा, अतियातो नराधिपः ॥९॥ इयंरो वि गुणसमिद्धो, तिगुत्तिगुतो तिदण्डविरो य । विहग इव विष्पमुक्को, विहरई वसुई विगयमोहो ॥६॥ इतरोऽपि गुणसमृद्धः, त्रिगुप्तिगुप्तसिदण्डविरतश्च । विहंग इव विप्रमुक्तः, विहरति वसुधायां विगतमोहः ॥३०॥ ति बेमि ॥ महानियण्ठिंज वीसइम अज्मायणं समत्तं ॥२०॥
इति ब्रवीमि महानिग्रंथीय विशतितममध्ययनं समाप्तं ॥
॥ अंह समुद्दपालीय एगवीसइमं अज्झयणं ।।
॥ अथ समुद्रपालीयमेकविशमध्ययनं ।। वम्पाए पालिए नाम, सावए प्रासि वाणिए । पहावीरस्स भगवश्रो, सीसे सो उ महप्पणो
चम्पायां पालितो नाम, श्रावक आसी, वणिकू। महावीरस्य भगवतः शिष्यः स तु महात्मनः