SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २४९ - - ॥५७ जैन सिद्धांत पाठमाळा. पुच्छिऊण मर तुन्भ, माणविग्यानो जो करो। निमन्तिया य भोगेहि, ते सर्व मरिसेहि मे दृष्ट्वा मया युष्माकं, ध्यानविघातस्तु यः कृतः । निमंत्रिताश्च भोगः, तत्सर्व मर्षयतु मे ॥७॥ एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तीए। सोरोहो सपरियणो सन्धवों, धम्माणुरत्तो विमलेण चेयसा ॥ एवं स्तुत्वा स राजसिहः, अनगारसिहं परमया भक्त्या । सावरोधः सपरिजनः सबान्धवः,धर्मानुरक्तो विमलेन चेतसा॥१८॥ ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवन्दिऊण सिरसा, अइयाओं नराहिवो उच्छवसितरोमकूपः, कृत्वा च प्रदक्षिणाम् । अभिवन्ध शिरसा, अतियातो नराधिपः ॥९॥ इयंरो वि गुणसमिद्धो, तिगुत्तिगुतो तिदण्डविरो य । विहग इव विष्पमुक्को, विहरई वसुई विगयमोहो ॥६॥ इतरोऽपि गुणसमृद्धः, त्रिगुप्तिगुप्तसिदण्डविरतश्च । विहंग इव विप्रमुक्तः, विहरति वसुधायां विगतमोहः ॥३०॥ ति बेमि ॥ महानियण्ठिंज वीसइम अज्मायणं समत्तं ॥२०॥ इति ब्रवीमि महानिग्रंथीय विशतितममध्ययनं समाप्तं ॥ ॥ अंह समुद्दपालीय एगवीसइमं अज्झयणं ।। ॥ अथ समुद्रपालीयमेकविशमध्ययनं ।। वम्पाए पालिए नाम, सावए प्रासि वाणिए । पहावीरस्स भगवश्रो, सीसे सो उ महप्पणो चम्पायां पालितो नाम, श्रावक आसी, वणिकू। महावीरस्य भगवतः शिष्यः स तु महात्मनः
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy