SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. सर्वे चतुरिन्द्रियाः सर्वेपंचेंद्रियाः, सर्वतिर्यग्योनयः, सर्वेनारकाः, सर्वे मनुनाः, सर्वदेवाः परमाधार्मिकाश्च एषः खलुषठो जीवनिकायस्त्रस कायइति प्रोच्यते ॥ इत्येषांषगणां जीवनिकायानां (जीवनिकायेषु) नैव स्वयंदंड समारभेत, नैवान्यैर्दण्डं समारंमयेत्, दण्डान् समारभमाणानप्य न्यान् न समनुजानीयात् । यावज्जीव त्रिविधं त्रिविधेन मनसा, वचसा, कायेन, नकरोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजा नामि तस्य (तस्मात्) हे भदन्त (भगवन् ) प्रतिक्रमामि, निन्दा मि, गहें, आत्मानं व्युत्सृजामि ॥ पढमे भन्ते ! महत्वए? पाणाइवायाभो वेरमणं । सबै भन्ते ! पाणाइवायं पञ्चक्खामि । से सुहुमं वा, वायरं वा तसं वा, थावरं वा, नेव सयं पाणे अइवाइज्जा, नेवऽन्नहि पाणे अइवायाविज्जा, पाणे अइवायन्तेऽवि अन्ने न समगुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतपि अन्नं न समाजाणामि, तस्स भंते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि। पढमे भन्ते ! महन्वए उवडिप्रोमि सव्वानो पाणाइवायायो वेरमणं ॥१॥ प्रथमे भदन्त (हे भगवन्) महाव्रते? प्राणाति पाताद् विरमणम्, सर्वं भदन्त (हेभगवन्) प्राणातिपातं प्रत्याख्यामि, तत् सूक्ष्मं वा, वादरं वा, त्रसं वा, स्थावरं वा, नैवस्वयं प्राणिनमति पातयामि, नैवान्यैः प्राणिनमतिपातयामि, प्राणानतिपात यतोऽप्यन्यान् न समनु जानामि, यावज्जीवं त्रिविधं त्रिविधेन मनसा,
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy