SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन खूत्रं अध्ययनं २० २४५ - जो पवईत्ताण महन्बयाई, सम्मं च नी फासयई पमाया। निग्गप्पा य रसेसु गिद्धे, न मूलयो छिन्नइ बन्धणं से ॥३॥ यः प्रवज्य महाव्रतानि, सम्यक् च नों स्टशति प्रमादात् । अनिगृहीतात्मा च रसेषु गृहः, न मुलतः छिनत्ति बंधनं सः आउत्तया जस्स न अस्थि काइ, इरियाए भासाए तहेसणाए । आयाणनिक्खेवदुर्गुणाए, न वीरजार्य अणुजाइ मगं ॥४०॥ आयुक्तता यस्य नास्ति कापि, ईर्यायां भाषायां तथैषणायाम् । आदाननिक्षेपजुगुप्सनासु, न वीरयातमनुयाति मार्गम् ॥४०॥ विरं पि से मुण्डाई भवित्ता, अथिरन्बए तवनियमेहि भट्टे। चिरं पि अप्पाण किलेसइत्ता, न पारए होइ हू संपराए ॥४॥ चिरमपि स मुण्डरुचिर्भूत्वा, अस्थिरव्रतस्तपोनियमेभ्यो भ्रष्टः । चिरंमप्यात्मानं क्लेशयित्वा, न पारगो भवति खलु संपरायस्य।। पोल्ले व मुट्ठी जह से असारे, अयन्तिए कूडकहावणे वा । राढामणी वेरुलियप्पगासे, अमहग्धए होइ हु जाणएसु ॥४२॥ सुषिरेव मुष्टियथा स असारः, अयंत्रितः कूटकार्षापण इव । राढामणिवैडूर्यप्रकाश:, अमहाघको भवति खलु ज्ञेषु ॥४२॥ कुसीललिंग इह धारइत्ता, इसिज्मयं जीविय वूहदत्ता । असंजए संजयलप्पामाणे, विणिग्यायमागच्छद से चिरंपि ॥४॥ कुशीललिगमिह धारयित्वा, ऋषिध्वज जीवितं बृहयित्वा । असंयतः सयतमिति लपन, विनिधातमागच्छतिस चिरमपि॥४३॥ विसं तु पीय जंह कालकूड, हणाइ सत्यं जह कुमाहोय । एसोवि धम्मो विसोववन्नो, हणाइ वेयोल इवाविवनो Ben विषं तु पीत यथा कालकूट, हिनस्ति शस्त्रं यथा कुगृहीतम् । एषोऽपिधर्मो विषयोपपन्न:, हन्ति वेताल इवावि पन्नः॥४४॥ १ नहि क्श येलो. -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy