SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २३१ उत्तराध्ययन सूत्रं अध्ययनं १९ कूजन कोलशुनकैः, श्यामैः शबलैश्च । पातितः स्फाटितः छिन्नः, विस्फुरन्ननेकशः ॥५४॥ असीहि अयसिवण्णाहि, भल्लेहि पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो य, अोइण्णो पावकम्मुणा असिभिरतसीकुसुमवर्णैः, भल्लीभिः पर्शिश्च । छिन्नो भिन्नो विभिन्नश्च, अवतीर्णः पापकर्मणा ॥५५॥ अवसो लोहरहे जुत्तो, जलन्ते समिलाजुए। चोइओ तोत्तजुत्तेहि, रोझो वा जह पाडियो अवशो लोहरथे युक्तः, ज्वलति समिलायुते । 'नोदितस्तोत्रयोक्त्रैः, गवयो वा यथा पातितः ॥१६॥ हुयासणे जलन्तम्मि, चियासु महिसो विव । दह्रो पक्को य अवसो, पावकम्मेहि पावित्रो ॥१७॥ हुताशने ज्वलति, चितासु महिष इव । दग्धः पक्वश्वावशः, पापकर्मभिः प्रावृतः ॥५ ॥ बला संडासतुण्डेहि, लोहतुण्डेहिं पक्खिहि । विलुतो विलवन्तो हं, ढकगिद्धेहिंऽणन्तसो बलात् संदंशतुण्डैः, लोहतुण्डैः पक्षिभिः । विलुप्तो विलपन्नहम् , ढंकगृधेरनन्तश: ॥१८॥ तण्हाकिलन्तो धावन्तो, पत्तो वेयरिणि नदि । जलं पाहि ति चिन्तन्तो, खुरधाराहि विवाइनो तृष्णाक्लान्तो धावन् , प्राप्तो वैतरणी नदीम् । जलं पास्यामीति चिन्तयन् , शुरधाराभिर्व्यापादितः ॥१९॥ उपहाभितत्तो संपत्तो, प्रसिंपत्तं महावणं । असिपत्तेहिं पडन्तेहि, छिन्नपुव्वो अणेगसो ॥६॥ १ नाकमां नाथ घाली चावखाथी प्रेरायेलो. ॥५॥ -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy