SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र अध्ययनं १६ २२७ - ॥३०॥ ॥३१॥ ॥३१॥ ॥३२॥ ॥३२॥ चतुर्विधेऽप्याहारे, रात्रिभोजनवर्जना। सन्निधिसंचयश्चैव, वर्जितव्यः सुदाकरः छुहा तण्हा य सीउण्डं, दंसमसगवेयणा । अक्कोसा दुक्खसेना य, तणफासा जलमेव य क्षुधा तृषा च शीतोष्ण, दंशमशकवेदना । आक्रोशा दु:खशय्या च, तृणस्पा 'जल्लमे व च तालणा तजणा चेव, वहवन्धपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ताडना तनना चैव, वघबन्धौ परिषहौ। दुःखं भिक्षाचर्यायाः, याचना चालाभता कायोया जा इमा वित्ती, केसलोश्रो य दारुणो । दुक्खं वम्भन्वयं घोरं, धारेउ य महप्पणो कापोती येयं वृत्तिः, केशलोचश्च दारुणः । दुःखं ब्रह्मवतं घोरं, धतुं च महात्मना सुहोइनो तुम पुत्ता, सुकुमालो सुमजियो । न हु सी पभू तुमं पुत्ता, सामण्णमणुपालिया सुखोचितस्त्वं पुत्र !, सुकुमारश्च सुमज्जितः। न खल्वसि प्रमुस्त्वं पुत्र !, श्रामण्यमनुपालयितुम् जावज्जीवमविस्सामो, गुणाणं तु महन्भरी । गुरुप्रो लोहमारु ब्व, जो पुत्ता होइ दुब्बहो यावज्जीवमविश्रामः, गुणानां तु महाभारः। गुरुको लोहमार इव, यः पुत्र! भवति दुर्वहः आगासे गंगसोउ ब, पडिसोउ व्व दुत्तरो। वाहाहिं सागरो चेव, तरियन्वो गुणोदही ॥३३॥ ॥३४॥ ॥३६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy