SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २२२ जैन सिद्धांत पाठमाळा. - ॥१॥ ॥ मियापुत्तीयं एगणवीसइमं अज्झयणं ॥ ॥ मृगापुत्रीयमेकोनविशतितममध्ययनं ॥ सुग्गीवे नयरे रम्मे, काणणुजाणसोहिए । राया बलभहि त्ति, मिया तस्सग्गमाहिसी ॥१॥ सुग्रीवे नगरे रम्ये, काननोद्यानशोभिते । राजा वलभद्र इति, मृगा तस्यानमहिषी तेसिं पुत्ते बलसिरी, मियापुत्ते त्ति विस्सुए। अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥ तयोः पुत्रो बलश्रीः, मृगापुत्र इति विश्रुतः । । अम्बापित्रोदयितः, युवराजो दमीश्वरः ॥२॥ नन्दणे सो उ पासाए, कीलए सह इथिहि । देवे दोगुन्दगे चेव, निच मुइयमाणसो ॥३॥ नन्दने स तु प्रासादे, क्रीडति सह स्त्रीभिः । देवों दोगुन्दकश्चैव, नित्यं मुदितमानसः । मणिरयणकोट्टिमतले, पासायालोयणट्टियो । आलोएइ नगरस्स, चउकत्तियचच्चरे । मणिरत्नकुट्टिमतले, प्रासादालोकनस्थितः । आलोकयति नगरस्य, चतुष्कत्रिकचत्वरान् अह तत्थ अइच्छन्त, पासई समणसंजयं । तवनियमसंजमधर, सीलहूँ गुणागरं अथ तत्रातिक्रामन्तं, पश्यति संयतश्रमणं । तपोनियमसंयमधरं, शीलाढ्यं गुणाकरम् ॥५॥ तं देहई मियापुत्ते, दिट्टीए अणिमिसाए उ । कहि मोरिसं रूवं, दिद्वपुव्वं मए पुरा ॥६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy