SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययनं १६. ૨૦૭ || पणीय भत्तपाणं तु, खिप्पं मयविवढणं । वम्भचेररमो भिक्खू, निच्चसो परिवजए प्रणीतं भक्तपानं तु, क्षिप्र मदविवर्धनम् । ब्रह्मचर्यरतो भिक्षुः, नित्यशः परिवर्जयेत् ॥७॥ धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु मुंजेजा, वम्भचेररमो सया धर्मलब्धं मितं काले, यात्रा प्रणिधानवान् । नाऽतिमात्रे तु भुञ्जीत, ब्रह्मचर्यरत• सदा ॥८॥ विभूसं परिवज्जेज्जा, सरीरपरिमण्डणं । वम्भररमो भिक्खू, सिंगारत्थं न धारण विभूषां परिवर्जयेत् , शरीरपरिमण्डनम् । ब्रह्मचर्यरतो भिक्षुः, शृंगारार्थ न धारयेत् ॥९॥ सहे रुवे य गन्चे य, रसे फासे तहेव य । पंचविहे कामगुणे, निचसो परिवजए ॥२०॥ शब्दानरूपाश्च गन्धाश्च, रसान्स्पर्शास्तथैवच । पंचविधान्कामगुणान् , नित्यशः परिवर्जयेत् ॥१०॥ पालो थोजणाइण्णो, थोकहा य मणोरमा । संथवो चेव नारीणं, तासि इन्दियदरिसणं ॥३१॥ आलयः स्त्रीजनाकीर्णः, स्त्रीकथा च मनोरमा । संस्तवाश्चैव नारीणां, तासामिन्द्रियदर्शनम् ॥११॥ कुइयं रुइयं गीय, हासभुत्तासियाणि य । पणीय भत्तपाणं च, अइमाय पाणभोयणं ॥२॥ कूजितं रुदितं गीतं, (स्मृतानि) हास्यमुक्तासितानिच । प्रणोतं भक्तपानं च, अतिमानं पानभोजनम् ॥१२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy