SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६२ 'जैन सिद्धांत पाठमाळा.. मा खलु त्वं 'सौंदर्याणां स्मार्षीः, जीर्ण इव हंसः प्रतिस्रोतोंगामी मुंदव भोगान् मया समं, दुःख खलु भिक्षाचर्याविहारः ॥३३॥ जहा य भोई तणुयं भुयंगो, निम्मोयणि हिच पलेड मुत्तो। ' एमेए जाया पयहन्ति भोए, ते हैं कह नाणुगामस्स्मेको ॥३४॥ यथा च भवति! तनुनी भुजंगः, निर्मोचनी हित्वा पर्यंत मुक्तः । एवमेतौ जालौ प्रजहीतो भोगान,तौ(ति)अहंकथनानुगमिप्याम्येक: छिन्दित्तु जालं अवलं व रोहिया, मच्छा जहा कामगुणे पहाय! धोरेयसीला-तवसा उदारा, धीरा हु भिक्खारियं चरन्ति ॥३५॥ छित्त्वा जालमबलमिव रोहिताः,मत्स्या यथाकामगुणानप्रहाय । धौरेयशीलास्तपसोदाराः, धीराः खलुभिक्षाचर्या चरन्ति॥३६॥ नहेब कुंचा समईकम्मता, तयाणि जालाणि दलितु हंसा । पति पुत्ता य पई य मझ, ते हकह नाणुगमिस्समेका ॥३६॥ नभसीव क्रौंचाः समतिक्रामन्तः, ततानि जालानि दलित्वा हंसाः परियांति पुत्रौ च पतिश्चमम, तानहं कथं नानुगमिप्याम्येका३६॥ पुरोहियं तं ससुर्य सदारं, सोचाऽभिनिक्खम्म पहाय भोए । कुडुम्वसारं विउल्लत्तमंच, रायं भिक्खं समुवाय देवी ॥३७॥ पुरोहितं तं ससुते सदारं, श्रुत्वाऽभिनि:क्रम्य प्रहाय मोगान् । कुटुंवसारं विपुलोत्तमं च, राजानमभीदणं समुवाच देवी ॥३७|| वंतासी पुरिसो राय, न सो होइ पसंसियो। माहणेण परिश्चत्तं, धणं आयाउमिच्छसि ||३|| वांताशी-पुरुषो राजन् , न स भवति प्रशंसनीयः । ब्राह्मणेन परित्यक्त, धनमादातुमिच्छसि सव्वं जग जइ तुरं, सन्वं वावि धणं भवे । सब पि ते अपजत, नेव ताणाय तं तव १ स्नेहीयोना भोगोने. २ कांचळी. Bal
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy