SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ॥२१॥ ॥२२॥ ॥२२॥ ॥२३॥ ॥२३॥ जैन सिद्धांत पाठमाळा. अभ्याहते लोके, सर्वतः परिवारिते । अमोघामिः पतन्तीभिः, गृहे न रति लभावहे केण अभाहनो लोगो, केण वा परिवारियो । का वा अमोहा वुत्ता, जाया चिन्ताबरो हुमे केनाभ्याहतो लोकः, केन वा परिवारितः । का वाऽमोघा उक्ताः, जातौ ? चिन्तांपरो भवामि मच्चुणाऽभाहो लोगो, जराए परिवारिभो। अमोहा रयणी वुत्ता, एवं ताय विजाणह मृत्युनाम्याहतो लोकः, जरया परिवारितः। अमोघा रात्रय उक्ता, एवं तात विजानीहि जा जा वञ्चइ रयणी, न सा पडिनियतई । अहम्मं कुणमाणस्स, अफला जन्ति राइनो या या व्रजति रजनीः, न सा प्रतिनिवर्तते अधर्म कुर्वाणस्य, अफला यान्ति रात्रयः जा जा वचा रयणी, न सा पडिनियाई । धम्म च कुणमाणस्स, सफला जन्ति राइयो या या व्रजति रजनी, न सा प्रतिनिवर्तते । धर्मं च कुर्वाणस्य, सफला यान्ति रात्रयः एगो संवसित्ताणं, दुहनो सम्मत्तसंजुया । पच्छा जाया गमिस्सामो, भिक्खमाणा कुले कुले एकतः समुष्य, 'हये सम्यक्त्वसंयुताः। पश्चाज्जातो गमिष्यामः, भिक्षमाणा गृहे गृहे जस्सस्थि मधुणा सक्ख, जस्स वऽस्थि पलायणं । जो जाणे न मरिस्सामि, सो हु कंखे सुए सिया १ शस्त्रधारावडे. २ चारेजणा. ॥२४॥ ॥२४॥ ॥२५॥ ॥२६॥ ॥२६॥ ॥२६॥ ॥२७॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy