SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १७२ जैन सिद्धांत पाठमाळा. यथा स स्वयंभूरमणः, उदधिरक्षयोंदकः। । नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः ॥३०॥ समुद्दगम्भीरसमा दुरासया, अचलिया केणइ दुप्पहंसया। सुयस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया।३१ समुद्रगंभीरसमा दुरासदाः, अचकिताः केनापि दुःप्रवर्षाः । श्रतेनपूर्णाः विपुलेनत्राषिणः, क्षपयित्वा कर्मगतिमुत्तमां गताः॥३१॥ तम्हा सुयमहिडिजा, उत्तमढगवेसए । जेणप्पाणं परं चेव, सिद्धि संपाउणेजासि ॥३२॥ तस्माच्छ्तमधितिष्ठेत् , उत्तमार्थगवेषकः । येनात्मानंपरं चैव, सिद्धि संप्रापयेत् ॥३२॥ ॥त्ति बेमि ॥ इति बहुस्सुयपुजं एगारसं अज्झयणं समत्तं ॥१२॥ ॥ इति ब्रवीमि-इति बहुश्रुतपूजमेकादशमध्ययनं समाप्तं ॥ ॥ अह हरिएसिज्जं बारहं अज्झयणं ॥ ॥ अथ हरिकेशीयं द्वादशमध्ययनं ॥ सोवागकुलसंभूयो, गुणुत्तरधरो मुणी । हरिएसवलो नाम, पासि भिक्खू जिइन्दिो श्वपाककुल संभूतः, उत्तरगुणधरों मुनिः । हरिकेशबलोनाम, आसीदभिक्षुर्जितेन्द्रियः इरिएसणभासाए, उचारसमिईसु य । जो प्रायाणनिक्खेवे, संजो सुसमाहियो ई बैंषणाभाषोच्चार समितिषु च । यत आदाननिक्षेपे, संयतः सुसमाहितः ॥२॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइन्दियो । भिक्खहा वम्भइन्जम्मि, जन्नवाडे उवहिनो ॥१॥ ॥२॥ ||३||
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy