SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १७० ॥१८॥ ॥१९॥ ॥२०॥ ॥२०॥ जैन सिद्धांत पाठंमाळा. यथारेणुपरिकीर्णः, कुञ्जरःषष्टिहायनः । बलवानप्रतिहतः, एवं भवति बहुश्रुतः जहा से तिक्खसिंगे, जायखन्धे विरायई । वसहे जहाहिबई, एवं हवइ बहुस्सुए यथा स तीक्ष्णशंगः, जातस्कन्धो विराजते । वृषभो यूथाधिपतिः, एवं भवति बहुश्रुतः जहा से तिक्खदाढे, उदग्गे दुप्पहंसए। सीहे मियाण पवरे, एवं हवइ बहुस्सुए यथा स तीदणदंष्ट्रः, उदग्रो दुष्प्रधर्षः । सिहो मृगाणां प्रवरः, एवं भवति बहुश्रुतः जहा से वासुदेवे, संखचक्कगयाघरे । अप्पडिहयवले जोहे, एवं हवइ बहुस्तुए यथा स वासुदेवः, शंखचक्रगदाधरः । अप्रतिहतवलो योधः, एवं भवति बहुश्रुतः जहा से चाउरन्ते, चक्कवट्टी महिदिए । चोद्दसरयणाहिवई, एवं हवइ बहुस्सुए यथा स चतुरन्तः, चक्रवर्ती महर्द्धिकः । चतुर्दशरत्नाधिपतिः, एवं भवति बहुश्रुतः जहा से सहस्सक्खे, वनपाणी पुरन्दरे । सके देवाहिवई, एवं हवइ बहुस्सुए यथा सहस्राक्षः, वज्रपाणिःपुरंदरः । शक्रों देवाधिपतिः, एवं भवति बहुश्रुतः जहा से तिमिरविद्धसे, उचिढन्ते दिवायरे । जलन्ते इव तेएण, एवं हवड बहुस्तुए ॥२॥ રરા ॥२२॥ ॥२३॥ ॥२३॥ - ॥२४॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy