SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. अवशोध्य कंटकपथं, अवतीर्णोऽसि पन्थानं महालयं । गच्छसि मार्गविशोध्य, समयं गौतम मा प्रमादीः ॥३२॥ अवले जह भारवाहए, मा मग्गे विसमे वगाहिया । पच्छा पच्छाणुतावए, समयं गोयम मा पमायए ॥३३॥ अबलो यथा भारवाहकः, मा (त्वंभूः) मार्ग विषमवगाह्य । पश्चात्पश्चादनुतप्यते, समयं गौतम मा प्रमादीः ॥३३॥ तिण्णो हु सि अण्णवं महं, किं पुण चिसि तीरमागो । अभितुर पारं गमित्तए, समय गोयम मा पमायए ॥३॥ तीर्ण:खल्व स्वर्णव महान्तं, किं पुनस्तिष्ठसि तीरमागतः । अभित्वरस्व पारं गन्तुं, समयं गौतम मा प्रमादीः ॥३४॥ अकलेवरसेणि उस्सिया, सिद्धि गोयम लोयं गच्छसि । खेमं च सिवं अणुत्तरं, समयं गोयम मा पमायए ॥३५॥ अकलेवरश्रेणिमुच्छित्य, सिद्धि गौतम लोकं गच्छसि । क्षेमं च शिवमानुत्तरं, समयं गातम मा प्रमादी: ॥३॥ बुद्धे परिनिम्बुडे चरे, गामगए नगरे व संजए । सन्तीमग्गं च व्हए, समयं गोयम मा पमायए ॥६॥ बुद्धः परिनिवृतश्चर, प्रामगतो नगरे वा संयतः । शान्तिमार्गं च व्हयेः, समयंगौतम मा प्रमादी: ॥३६॥ बुद्धस्स निसम्म भासियं, सुकहियमपभोवसोहियं । राग दोसं च विन्दिया, सिद्धिगई गए गोयमे ॥३७॥ बुद्धस्य निशम्य भाषितं, सुकथितमर्थपदोपशोभितम् । राग द्वेषं च छित्त्वा, सिद्धिगतिं गतो गौतमः ॥३७॥ ॥त्ति बेमि ॥ इति दुमपत्तयं समत्तं ॥१०॥ इति ब्रवीमि-इतिद्रुमपत्रकं समाप्तम् ॥ -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy