SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ॥॥ ॥१०॥ ॥१०॥ शा जैन सिद्धांत पाठमाळा. वणस्सइकायमइगो, उक्कोसं जीवो उ संवसे। कालमणन्तदुरन्तयं, समय गोयम मा पमायए वनस्पतिकायमतिगतः, उत्कर्षतो जीवस्तुसंवसेत् । कालमनन्तं दुरन्तं, समयं गौतम मा प्रमादी: बेइन्दियकायमइगो, उक्कोसं जीवो उ संवसे । कालं संखिवसनियं, समयं गोयम मा पमायए द्वीन्द्रियकायमतिगतः, उत्कर्षतोजीवस्तुसंवसेत् । कालं संख्येयसंज्ञितं, समयं गौतम मा प्रमादी: तेइन्दिकायमइगयो, उक्कोस जीवो उ संवसे । काल संखिजसन्नियं, समय गोयम मा पमायए त्रीन्द्रियकायमतिगतः, उत्कर्षतोजीवस्तुसंवसेत् । कालं संख्येयसंज्ञितं, समयं गौतम मा प्रमादीः चरिन्दियकायमइगयो, उक्कोसं जीवो उ संबसे । कालं संखिजसन्नियं, समयं गोयम मा पमायए । चतुरिन्द्रियकायमतिगतः, उत्कर्षतोनीवस्तुसंवसेत् । काल संख्येयसंज्ञितं, समयं गौतम मा प्रमादी: पंचिन्दियकायमइगो, उक्कोसं जीवो उ संवसे । सत्तभवगहणे, समय गोयम मा पमायए पंचेन्द्रियकायमतिगतः, उत्कर्षतोजीवस्तुसंवसेत् । सप्ताष्टमवग्रहणानि, समयं गौतम मा प्रमादी: देवे नेरइए अइगयो, उक्कोसं जीवो उ संवसे । इकभवगहणे, समयं गोयम मा पमायए देवान्नैरयिकाश्चातिगतः, उत्कर्षतो जीवस्तु संवसेत् । एकैकमवग्रहणं, समयं गौतम मा प्रमादी: ॥१२॥ ॥१३॥ ॥१४॥ ॥१४॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy