SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. तो वन्दिऊण पाए, चकंकुसलक्खणे मुणिवरस्स । श्रागासेणुप्पइयो, ललियचवलकुंडलतिरीडी ॥६॥ ततोवन्दित्वा पादौ, चक्रांकुशलक्षणौ मुनिवरस्य । आकाशेनोत्पतितः, ललितचपलकुण्डलकिरीटी ॥६॥ नमी नमेइ अप्पाणं, सक्खं सक्केण चोइनो । चइऊण गेहं च वेदेही, सासण्णे पज्जुवडिओ पाई नमिर्नमयत्यात्मानं, साक्षाच्छक्रेण नोदितः । त्यक्वागृहं च वैदेही, श्रामण्ये पर्युपस्थितः एवं करेन्ति संवुद्धा, पाडया पवियफ्षणा । विणियन्ति भोगेसु, जहा से नमी रारिसि ॥२॥ एवंकुर्वन्तिसंबुद्धाः, पण्डिता प्रविचक्षणाः । विनिवर्तन्तेभोगेभ्यः, यथा स नमीराजर्षिः ॥६॥ ।। त्ति बेमि ॥ इति नमिपञ्चजा नाम नवम अज्मायणं समत्तं ॥६॥ इतिब्रवीमि--इतिनमिप्रव्रज्यानामनवममध्ययनम् समाप्तं ॥अह दुमपत्तयं दसमं अज्झयणं । . ॥ अथ द्रुमपत्रकंदशममध्ययनं ॥ दुमपत्तए पंड्डयए जहा, निवडइ राइगणाण प्रधए । एवं मणुयाण जीविय, समयं गोयम मा पमायए ॥१॥ द्रुमपत्रकंपाण्डुरकं यथा, निपततिरात्रिगणानामत्यये । एवंमनुजानांजीवितं, समयंगौतम मा प्रमादी: कुसग्गे जह श्रोसविन्दुए, थोवं चिइ लम्बमाणए । एवं मणुयाण जीवियं, समयं गोयम मा पमायए कुशाग्रे यथाऽवश्यायबिन्दुः, स्तोकंतिष्ठतिलम्बमानका! एवंमनुजानां जीवितं, समयगौतम मा प्रमादी: ॥२॥ २||
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy