SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाउमाळा. वयं च वित्तिं लभामो, ण य कोइ उवहम्मद । अहागडेसु रोयंते, पुप्फेसु भमरा जहा પાછા वयं च वृत्ति लप्स्यामो न च कोऽप्युपहन्यते ।। यथाकतेषु रीयंते पुष्पेषु भ्रमरा यथा । ||४|| महगारसमा वुद्धा, जे भवंति अणिस्सिया । नाणापिंडरया दंता, तेण बुच्चंति साहुणो पत्ति वेमि ५॥ इति दुमपुफियानाम पढमममयण समत्तं ॥१॥ मधुकरसमा बुद्धा ये भवन्त्यनिश्रिताः । नानापिण्डरता दान्ताः तेनोच्यन्ते साधवः ॥५॥ इति ब्रवीमि । इति द्रुमपुष्पिकानाम प्रथममध्ययनं समाप्तम् ॥ अह सामण्णपुव्वयं दुइअं अज्झयण ॥ ॥ अथ श्रामण्यपूर्वकं द्वितीयमध्ययनम् ।। कहनु कुजा सामगणं, जो कामे न निवारए । पए पर विसीयंतो, संकप्पस्स वसं गयो ॥१॥ कथं न कुर्या च्छामण्यं यः कामान्ननिवारयेत् । पदेपदे विषीदन् संकल्पस्य वशंगतः वत्थगंधमलकार, इत्थीमो सयणाणि या अच्छंदा जे न भुंजंति, न से चाइ त्ति 'वुच्चह ॥२॥ वस्त्रं गन्धमलकारं स्त्रियः शयनानि च । परवशा(अच्छन्दा:)ये न भुअन्ते न ते त्यागिन इत्युच्यते ||२|| जे य ते पिए भोए, लद्धे विपिटि कुबइ । साहीणे चयइ भोए, से हु चाइ त्ति वुच्चह 'प्राकतत्वादेकवचनम्
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy