SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. ॥२५॥ प्रासादान्कारयित्वा, वर्धमान गृहाणि च । बालाप्रपोतिकाच, ततोगच्छ क्षत्रिय ॥२४॥ एयमई निसामित्ता, हेऊकारणचोइयो। तश्री नमी रायरिसी, देविन्दं इणमम्बवी एतमर्थ निशम्य, हेतुकारणोदितः। ततो नमीराजर्षिः, देवेन्द्रमिदमब्रवीत् । ॥२५॥ संसय खल्लु सो कुणई, जो मग्गे कुणई घरी जत्थेव गन्तुमिच्छेजा, तत्थ कुन्जेज सासयं Ran संशयं खलु स कुरुते, यो मार्गे कुरुते गृहम् । यत्रैवगन्तु मिच्छेत् , तत्रैव कुर्वीत शाश्वतम् एयमटुं निसामित्ता, हेऊकारणचोइयो। तयो नमि रायरिसिं, देविन्दो इणमब्बी ॥२७॥ एतमर्थ निशम्य, हेतुकारणनोदितः। ततो नमिराजर्षि, देवन्द्र इदमब्रवीत् ॥२७॥ आमोसे लोमहारे य, गठिभेए य तकरे । नगरस्स खेम काऊणं, तो गच्छसि खत्तिया ॥२८॥ आर्मोषान्लोमहरान् , ग्रंथिभेदाश्चतस्करान् (निवार्य)। नगरस्य क्षेमं कृत्वा, ततो गच्छ क्षत्रिय ॥२८॥ एयम निसामित्ता, हेऊकारणयोइयो। तो नमी रायरिसिं, देविन्द इणमब्ववी Rel एतमर्थं निशम्य, हेतुकारणनोदितः। ' ततोनमीराजर्षिः, देवेन्द्रमिदमब्रवीत् ॥२९॥ असई तु मणुस्सेहि, मिच्छा दंडो पजुई। अकारिणोऽत्य बज्मन्ति, मुई कारो जणों - ॥३०॥ -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy