SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. ॥१०॥ जगनिस्सिएहिं भूएहि, तसनामेहि थावरेहि च । नो तेसिमारभे दंड, मणसा वयसा कायसा चेव ॥१०॥ जगनिश्रितेषु भूतेषु, त्रसेषु स्थावरेषु च। । न तेषांदण्डमारभेत, मनसावचसाकायेन चैव सुद्धसणाम्रो नचाण, तत्थ ठवेज भिक्खू अप्पाणं । जायाए धासमेसेजा, रसगिद्धे, न सिया भिक्खाए ॥१॥ शु?षणां ज्ञात्वा, तत्र स्थापयेद् भिक्षुरात्मानम् । . 'यात्रायां ग्रासमेषयेत् , रसगृद्धो न स्यादभिक्षाकः ॥११॥ पन्ताणि चेव सेवेजा, सीयपिंड पुराणकुम्मासं । अदु वुक्कसं पलागं वा, जवणठाए निसेवए मंथु ॥१२॥ प्रान्तानि चैव सेवेत, शीतपिण्डं पुराणकुल्माषान् । अथवाबुक्कसं पुलाकं, यापनार्थ निषेवते मन्थुम् ॥१२॥ जे लक्षणं च सुविणं, अङ्गविज च जे पउंजंति । नहु ते समणा वुश्चति, एवं प्रायरिएहि अक्खायं ॥१३॥ ये लक्षण च स्वप्नं, अंगविद्यां च ये प्रयुञ्जन्ति । न खलु ते श्रमणा उच्यन्ते. एवमाचार्येराख्यातम् ॥१३॥ इहजीवियं अणियमेत्ता, पमहा समाहिजोएहि। , ते कामभोगरसगिद्धा, उववजान्ति प्रासुरे काए ॥१४॥ इहजीवित मनियंत्र्य(अनियम्य), प्रभ्रष्टा:समाधियोगेभ्यः । ते कामभोगरसगृद्धाः, उत्पद्यन्त प्रासुरे काये ॥१४॥ तत्तो वि य उव्वहिता, संसार वहु अणुपरियन्ति । बहुकम्मलेवलित्ताणं, वोही होइ सुदुलहा तेर्सि ततोऽपि य उधृत्य, संसारंबवनुपर्यटन्ति । बहुकर्मलेपलिप्तानाम् , बोधिर्मवतिसुदुलमा तेषाम् ॥१५॥ १ सयमयात्रामा. २ उहत्य-फरीने.
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy