SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ - १४२ जैन सिद्धांत पाठमाळा. हिसे बाले मुसावाई, श्रद्धाणमि विलोवए । अन्नदत्तहरे तेणे, माई के नु हरे सढे हिस्त्रोबालोमृषवादी, अध्वनिविलुम्पकः । अन्यादत्तहरःस्तेनः, मायीकन्नुहरःशठः इत्यीविसयगिद्धे य, महारंभपरिगहे । भुंजमाणे सुरं मंसं, परिवूढे परंदमे स्त्रीविषयेषुगृद्धः च, महारंभपरिग्रहः । भुजानः सुरांमासं, परिवृढः परंदमः । प्रयकक्करभोइ य, तुंडिल्ले चियलोहिए । पाउयं नरए कंखे, जहाएसं घ एलए अनकर्करभोजी च, तुन्दिल: चित्तलोहितः । आयुर्नरकाय कांक्षति, यथाऽऽदेशमिवैडकः . प्रासणं सयणं जाणं, वित्तं कामे य भुजिया । दुस्साहडं धणं हिच्चा, बहु संचिणिया रयं आसनं शयनं यानं, वित्तंकामान्मुक्त्वा । दुःखाहृतंधनत्यक्त्वा, बहु संचित्यरजः तो कम्मगुरू जंतू, पच्चुप्पन्नपरायणे । अय व्व ग्रागयाएसे, मरणतम्मि सोयई तत:कमेगुरुनन्तुः, प्रत्युत्पन्नपरायणः । अनइवागत आदेशे, मरणान्ते शोचति तो पाउपरिक्लीणे, चुया तेहा विहिंसगा। श्रापुरीयं दिसं वाला, गच्छन्ति अवसा तमं ततआयुषिपरिक्षीणे, च्युतदेहाविहिस्रकाः । श्रासुरीदिशंबालाः, अवशागच्छन्तितामसम् ॥३॥ ॥९॥ ॥१॥ ॥१०॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy