SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययनं ३. १३७ - - दीहाउया इहिमन्ता, सामद्धा कामरुविणो । अहुणोववनसंकासा, भुजो अश्चिमालिप्पमा ॥२७॥ (ते)दीर्घायुपोऋधिमन्तः, समृध्या:कामरूपिणः । अधुनोत्पन्नसंकाशाः, भूयोऽर्चिमालिप्रभाः ॥२७॥ ताणि ठाणाणि गच्छन्ति, सिक्खित्ता संजम तवं । भिक्खाप वा गिहिल्ये वा, जे सन्ति परिनिम्बुडा ॥२८॥ तानि स्थानानिगच्छन्ति, गिभित्वा संयम तपः । भिक्षुका वा गृहस्था वा, ये सन्ति परिनिवृत्ताः ॥२८॥ तेसिं सोचा सपुजाण, संजयाण बुसीमओ। न संतसंति मरणंते, सीलवन्ता बहुस्सुया ॥२ ॥ तेषां श्रुत्वा सत्पूज्यानां, संयतानां वश्यक्ताम् । न संत्रस्यन्ति मरणान्ते, शीलवन्तो वहुश्रुता: ॥२९॥ तुलिया विसेसमादाय, दयाधम्मस्स खन्तिए । विपसीएज मेहावी, तहाभूएण अप्पणा तोलयित्वा विशेषमादाय, दया धर्मस्य क्षात्या । विप्रसीदेन्मेधावी, तथामृतेनात्मना ॥३०॥ तनो काले अभिप्पए, सट्टी तालिसमन्तिए । विणरज लोमहरिसं, भेयं देहस्स फंखए ॥३२॥ ततः काल अभिप्रेते, श्रही तादृग (गुरु) मन्तिके । विनयेल्लोमहर्ष, भेट देहस्य कांन्नेत ॥११॥ अह कालम्मि संपत्ते. प्राचायाय समुस्सयं ।। सकाममरणं मरई, तिदमनयर मुणी ॥३२॥ अथकाले संप्राप्ने, आयातयन समुच्छिनन् । सकाममरणेन मियने, त्रयाणामन्यतरेण मुनिः ॥20॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy