SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२८ जैन सिद्धांत पाठमाळा. माणुस्सं विमा लडु, सुई धम्मस्स दुल्लहा । जं सोचा पडिवज्जन्ति, तवं खंतिमहिसयं मानुष्यं विग्रहं लब्ध्वा श्रुतिर्धर्मस्य दुर्लभा । यं श्रुत्वाप्रतिपद्यन्ते तपःक्षान्तिमहिस्रताम् श्रहच सवणं लघु, सद्धा परमदुल्लहा । सोचा नेप्राउयं मां, वहवे परिभस्साई कदाचिच्छ्रवणं लब्ध्ध्वा, श्रद्धा परमदुर्लभा । श्रुत्वानैयायिकं मार्ग, बहवः परिभ्रश्यन्ति सुई चल सद्धं च वीरयं पुण दुखहं । बहवे रोयमाणावि, नो य णं पडिवजय श्रुतं च लब्ध्वा श्रद्धांच, वीर्यपुनर्दुलभम् । बहवोरोचमानाअपि, नो एतत्प्रतिपद्यते माणुसम्म प्रयाश्रो, जो धम्मं सोच सद्दहे । तबस्सी वोरियं लडु, संबुडे निडुणे रयं मानुष्यत्व आगतः, योधर्मं श्रुत्वा श्रदूधते । तपस्वी वीर्य लव्वा, संवृतोनिर्धुनोतिरजः सोही उज्जुयभूयस्स, धम्मो बुद्धस्स चिट्ठई | निव्वाणं परमं जाइ, वयसित्तिन्व पावर शुद्धिर्भवति ऋजूभूतस्य च धर्मः शुब्धस्यतिष्ठति । निर्वाणपरमंयाति, घृत सिक्तइव पावकः fafia कम्सुणों हेउ, जसं संचिणु खतिए । सरीरं पाढवं हिच्चा, उर्दू एकमई दिसं वेविग्धिकर्मणोहेतुं, यशः संचिनु शान्त्या । पार्थिवंशरीरंहित्या, उर्ध्वप्रक्रामतिदिशम् 11F11 11511 Hall ॥९॥ ॥१०॥ ॥१०॥ ॥११॥ ॥११॥ ॥१२॥ ॥१२॥ શરી ॥१३॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy