SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययनं १ ११५ नात्युचनिचैर्वा, नासन्नोनातिदरतः । प्रासुकंपरस्तंपिण्डं, प्रतिगृहणीयात्सयतः ॥३३॥ अप्पपाणेऽप्पवीयम्मि, पडिच्छन्नम्मि संबुडे । समयं संजए भुंजे, जयं अपरिसाडियं अल्पप्राणेऽल्पवीजे, प्रतिच्छन्ने संवृते (स्थाने)। समकंसंयतोभुञ्जीत, यतमपरिशाटिकं ॥३॥ सुकरित्ति सुपक्कित्ति, सुच्छिन्ने सुहढे मडे । सुणिहिए सुलद्धित्ति, सावज वजए मुणी ॥३॥ मुरुतमितिसुपक्वमिति, सुच्छिन्नसुहृतमृतम् । सुनिष्टितंसुलष्टमिति (सुलध्यमिति),सावधवर्जयेन्मुनिः॥३६॥ रमए पण्डिए सासं, हयं भई व वाहए । बाल सम्मइ सासंतो, गलियस्सं व बाहए ॥३७॥ रमतेपण्डितान् शासन् , हयंभद्रमिववाहकः । वालं श्राम्यति शासन , गलिताश्चमिववाहक: ॥३७॥ खड्या मे चवेडा मे, अकोसा य वहा य मे। कल्लाणमणुसासन्तो, पावदिद्वित्ति मई ॥३॥ खट्टकामे चपेटामे, आक्रोशाश्चवधाश्रमे । कल्याणमनुशिप्यमाणः, पापदृष्टिरितिमन्यते ॥३८॥ पुत्तो मे भाय नाइ ति, साहू कल्लाण मन्नई । पावदिहि उ अप्पाण, सासं दासि ति मन्दई HERI पुत्रोमे भ्राता ज्ञातिरिति, साधुःकल्याणमन्यते । पापदृष्टिस्त्वात्मान, शिप्यमाणोदासइतिमन्यते ॥३९॥ न कोवर पायरिय, अप्पाणपि न कोवए । बुद्धोवघाई न सिया, न सिया तोत्तगवेसए ॥४०॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy