________________
जन सिद्धांत पाठमाळा. ___ चउचिहा खलु तवसमाही भवइ । तं जहा-नो, इहलोगहयाए तवमहिडिजा, नो. परलोगाए तवमहिहिजा, नो कित्तिवनसहसिलोगहाए तवमहिडिजा, नन्नत्य निजरछयाए तवमहिडिजाचउत्थं पयं भवइ । भवद अ इत्थ सिलोगो।। विविहगुणतवोरए, निश्च भवइ निरासए निजरहिए। तवसा धुणइ पुराणपावर्ग, जुत्तोसया तवसमाहिए " ॥४॥ ___ चतुर्विधःखलु तपःसमाधिर्भवति, तद्यथा नो इह लोकार्थं तपोऽधितिष्ठेत् , नो परलोकार्थ तपोऽधितिष्ठेत् , नो कीर्तिवर्ण शब्दलोकार्थं तपोऽधितिष्ठेत् । नान्यत्रनिराात् तपोऽधितिष्ठेत, चतुर्थपदंभवति । भवति चात्र श्लोकः'
“ विविधगुणतपोरतः, नित्यंभवतिनिराशकोनिजरार्थी । तपसाधुनोतिपुराणपापकम् , युक्तःसदातप:समाधों ॥४
चटविहा खलु आयारसमाही भवइ । तं जहा-नो इहलोगट्टयाए आयारमहिडिजा, नो परलोगठयाए आधारमहिहिज्जा, नो कित्तिवन्नसहसिलोगहयाए पायारमहिहिज्जा, नवत्थ प्रारहंतेहि हेऊहिं आयारमहिडिजा। चउत्थं पयं भवह भवइ अ इत्थ सिलोगो। जिणवयणरए अतितिणे, पडिपु नाययमाययाहिए। प्रायारसमाहिसंवुडे, भवइ अदंते भावसंघए ॥५॥
चतुर्विधःखलु आचारसमाधिर्भवति, तद्यथा नौ इहलोकार्थमाचारमधितिष्ठेत , नो परलोकार्थमाचारमधितिष्ठेत् , न कीर्तिवर्णशब्दश्लोकार्थमाचारमधितिष्ठेत् , नान्यत्र आहेतम्योहेतुभ्य आचारमधितिष्ठेत् चतुर्थपदभवति । भवति चात्र श्लोकः " जिनवचनरतोरतोऽतितिनः, प्रतिपूर्णमायतार्थी । प्राचारसमाधिसंवृतः, भवतिचदांतोंभावसंधायकः